SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ८१ त्रयोदशप्राभृतम् कतराणि खलु तानि सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणस्माद् भागात् प्रविशन् चार चरति ॥-खल्विति वाक्यालङ्कारे, कतराणि कानि कानि चैतादृशानि सप्तार्द्धमण्डलानि सन्ति, यानि किल दक्षिणस्मात् भागाद् अन्तराभिमुखं प्रविशन्-उत्तराभिमुखं गच्छन् चन्द्र स्तेषु तेषु च मण्डलेषु भ्रमन् चारं चरतीति गौतमस्य प्रश्नवाक्यं भगवानाह-'इमाई खलु ताई सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरइ' इमानि खलु तानि सप्ताधमण्डलानि यानि चन्द्रो दक्षिणस्मात् भागात् प्रविशन् चारं चरति । इमानि-वक्ष्यमाणस्वरूपाणि खलु तान्येव सप्तामण्डलानि सन्ति यानि किल चन्द्रोऽभ्यन्तराभिमुखं गच्छन् मण्डलानां दक्षिणस्माद् भागात तेषु तेषु मण्ड लेषु प्रविशन् चारं चरति अथ तान्येव मण्डलानि प्रतिपादयति-'तं जहा-बितिए अद्धमंडले चउत्थे अद्धमंडले छठे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चउद्दसमे अद्धमंडले' तद्यथा-द्वितीये अर्द्धमंडले चतुर्थे अर्द्धमण्डले पष्टे अर्द्धमण्डले, अष्टमे अर्द्धमण्डले, दशमे अर्द्धमण्डले द्वादशे अर्द्धमण्डले चतुर्दशे अर्द्धमण्डले ॥-तद्यथा-दक्षिणस्माद् भागादभ्यन्तराभिमुखं प्रविशत भागाते पविसमाणे चारं चरइ) कौन से कौन से एवं कितने इस प्रकार के सात अर्द्धमंडल होते हैं कि जो दक्षिण भाग से अंतराभिमुख में प्रवेश करके अर्थात् उत्तरकी ओर गमन करके उस उस मंडल में चंद्र भ्रमण करता है ? इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(इमाइं खलु ताई सत्त अद्धमंडलाइं जाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरइ) ये वक्ष्यमाण स्वरूप वाले वही सप्त अर्द्धमंडल होते हैं की जिसको चंद्र अभ्यन्तराभिमुख गमन करके मंडलों के दक्षिणभाग से उन उन मंडलों में प्रवेश करके संचरण करता है। अब उसी मंडलों को दिखलाते हैं-(तं जहा-बितिए अद्धमंडले चउत्थे अद्धमंडले छट्टे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चउद्दसमे अद्धमंडले) दक्षिणभाग से अभ्यन्तर मंडलाभिमुख प्रविष्ट होता हुवा चंद्र का यही सात अर्दू मंडलों જા) કયા ક્યા અને કેટલા આ પ્રકારથી અર્ધમંડળે હોય છે? કે જેમાં દક્ષિણભાગથી અંદરની તરફ પ્રવેશ કરીને અર્થાત ઉત્તરની તરફ ગમન કરીને તેને મંડળમાં ચંદ્ર ભ્રમણ કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્ કહે છે. (इमाई खलु ताई सत्त अद्धमडलई जाई चंदे दाहिणाते भागाते पविसमाणे चार चरइ) આ વફ્ટમાણ પ્રકારના એજ સાત અર્ધમંડળે હોય છે. કે જેમાં ચંદ્ર અભ્યતરાભિમુખ ગમન કરીને મંડળના દક્ષિણભાગથી તેને મંડળોમાં પ્રવેશ કરીને સંચરણ કરે છે. હવે से भगाने मतावे छे.-(तौं जहा बितिए अद्धमडले, चउत्थे अद्धमडले, छटे अद्धमडले, अट्ठमे अद्धमडले, दसमे अद्धमंडले, बारसमे अद्धमंडले, चउद्दसमे अद्धमंडले) दक्षिण ભાગથી અત્યંતર મંડલાભિમુખ પ્રવિષ્ટ થયેલ ચંદ્રના એજ સાત અર્ધમંડળે હોય છે. કે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy