SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ७९ त्रयोदशप्राभृतम् ६५५ टीका-द्वादश प्राभृतस्याऽन्तिमेऽष्टसप्ततितमे सूत्रे चन्द्रसूर्ययो देशविधयोगविवरणं सम्यक् प्रतिपाद्य सम्प्रति त्रयोदशं प्राभृतं प्रारभ्यते तत्रादौ चन्द्रमसो वृद्धयपवृद्धी वक्तव्ये, इत्यतस्तद्विषयं प्रश्नोत्तरसूत्रमाह-'ता कहं ते' इत्यादिना-'ता कहं ते चंदमसो वड्रोवडी आहिएत्ति वएज्जा ?' तावत् कथन्ते चन्दमसो वृद्धयपवृद्धी आख्याते इति वदेत् ॥ तावदिति पूर्ववत् , कथं-केन प्रकारेण-कया रीत्या ते-त्वया भगवन् ! चन्द्रमसो वृद्धयपवृद्धी-क्षयवृद्धी आख्याते-प्रतिपादिते इति वदेत्-कथय भगवन्निति गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता अट्ठ पचासीए मुहुत्तसए तीसं च बावट्ठिभागे मुहुत्तस्स' तावत् अष्टौ पञ्चाशीतानि मुहूत्तशतानि त्रिंशतं च द्वापष्टिभागान् मुहूर्तस्य । तावदिति पूर्ववत् कियन्तं कालं यावत् चन्द्रमसो वृद्धिः, कियन्तं कालं यावच्च चन्द्रमसोऽपवृद्धिः-क्षय इत्येवंभूतस्य गौतमस्याभिप्रेतस्योत्तरं ददद् भगवानाह-यत् अष्टौ पश्चाशीतानि-अष्टौ मुहूत्तेशतानि-पञ्चाशीत्यधिकानि-पश्चाशीत्यधिकानि अष्टौशतानि (८८५) मुहूर्तानाम्, एकस्य च मुहूर्तस्य त्रिंशतं द्वाषष्टिभागान् १३ यावत्, चन्द्रमसो वृद्धयपवृद्धी-वृद्धिक्षयौ समुदायेनाख्यातौ-प्रतिपादितावितिज्ञेयम् । जाता है, उसमें चंद्रमा की वृद्धि एवं क्षय के विषय में कहा जाता है अतः उस विषय संबंधी प्रश्नसूत्र कहा जाता है-(ता कहं ते) इत्यादि । ___टीकार्थ-बारहवें प्राभृत के अन्तिम सूत्र में सूर्य एवं चंद्र का दश प्रकार का योग का सम्यक प्रकार से प्रतिपादन करके अब तेरहवें प्राभृत का प्रारंभ करते हैं-उसमें प्रथम चंद्रमा की वृद्धिक्षय कहने के हेतु से उस विषय विषयक श्री गौतमस्वामी प्रश्न पूछते हैं-(ता कहं ते चंदमसो वड्रो वड़ी आहिएत्ति वएज्जा) हे भगवन् आपने किस रीति से चंद्रमा की क्षयवृद्धी प्रतिपादित की है ? सो कहिए । इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान कहते हैं-(ता अट्ठ पंचासीए मुहत्तसए तीसं च बावट्ठिभागे मुहत्तस्स) आठ सो पचासी मुहर्त तथा एक मुहूर्त का बासठिया तीस भाग છે. આ પ્રાકૃતમાં ચંદ્રમાની વૃદ્ધિ અને ક્ષયના વિષયમાં કહેવામાં આવે છે. તેથી આ विषय समधी प्रश्नसूत्र वाम मावे छ. (ता कहं ते) त्यादि ટીકાથ– બારમા પ્રાભૃતના અંતિમસૂત્રમાં સૂર્ય અને ચંદ્રના દસ પ્રકારના વેગનું સારી રીતે પ્રતિપાદન કરીને હવે તેમાં પ્રાભૂતને પ્રારંભ કરવામાં આવે છે. તેમાં પહેલાં ચંદ્રમાની વૃદ્ધિ અને ક્ષયના સંબંધમાં કહેવાના હેતુથી તે વિષય સંબંધી શ્રીગૌતમस्वामी प्रश्न पूछे छे. (ता कहं ते चंदमसो वड्ढो वडूढी आहिएत्ति वएज्जा) मापन આપે કેવા પ્રકારથી ચંદ્રમાની ક્ષયવૃદ્ધી પ્રતિપાદિત કરેલ છે? તે હે ભગવન આપ કહે. આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન કહે છે. -(ता अट्ठपंचासीए मुहुत्तसए तीसंच बावद्विभागे मुहुत्तस्स) मासोप-या मुहूत તથા એક મુહૂર્તના બાસડિયા ત્રીસ ભાગ ચંદ્રમાને વૃદ્ધિક્ષય પ્રતિપાદિત કરેલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy