SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टाका सू० ७८ द्वादश प्राभृतम् ६४५ छाया-तत्र खलु अयं दशविधो योगः प्रज्ञप्तः, तद्यथा-वृषभानुजातः (१) वेणुकानुजातः (२) मञ्चः (३) मश्चातिमश्चः (४) छत्रम् (५) छत्रातिच्छत्रम् (६) युगनद्धः (७) धनसम्मः (८) प्रीणितः (९) माण्डूकप्लुतो नाम दशमः (१०)। तावदेतेषां पश्चानां सम्वत्सराणां छत्रातिच्छत्रं योगं चन्द्रः कस्मिन् देशे युनक्ति ?, तावद् जम्बूद्वीपस्य द्वीपस्य प्राचीनप्रतिचीनायतया उदग्दक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले सप्तविंशति भागान् उपादाय त्रिभिर्भागद्वाभ्यां कलाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलम् असंप्राप्तः, इत्थं खलु स चन्द्रः छत्रातिछत्रयोगं युनक्ति, उपरि चन्द्रो मध्ये नक्षत्रम् अध आदित्यः। तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् चित्राभिः चरमसमये ॥ सू० ७८ ॥ द्वादशं प्राभृतं समाप्तम् ।। टीका-सप्त सप्ततितमे सूत्रे चन्द्रसूर्ययो दशावृत्ति पर्यायेषु नक्षत्रयोगं प्रतिपाद्य सम्प्रति केवलं तयो योगमेव सामान्यतः प्रतिपादयति,-'तत्थ' इत्यादिना, 'तत्थ खलु इमे दसविहे जोए पण्णत्ते तत्र खलु अयं दशविधो योगः प्रज्ञप्तः । तत्र-तस्मिन् पञ्चवर्षात्मके युगे खलु-इति निश्चये अयं-वक्ष्यमाणस्वरूपो दर्शविधो-दशप्रकारको योगः प्रज्ञप्त:-प्रतिपादितो-वर्त्तते, 'तं जहा' तद्यथा-तत्प्रकारविवरणं यथा-'वसभाणुजोए' भृषभानुजात:वृषभ सदृशः, वृषभाकारेण चन्द्रसूर्यनक्षत्राणि तयोरेव यस्मिन् योगेऽवतिष्ठन्ते स वृषभानु ___ अब चंद्र का नक्षत्रयोग को अधिकृत करके सूर्य के नक्षत्रयोग में भी दश आवृत्तियां प्रतिपादित की है । अब सामान्यतः योग का ही प्ररूपण करते है-(तत्थ खलु इमे) इत्यादि । टीकार्थ-सितोतेरहवें सूत्र में सूर्य चंद्र की दश आवृत्ति पर्याय में नक्षत्र योग का प्रतिपादन करके अब केवल चंद्र सूर्य के योग के विषय में ही सामान्य से प्रतिपादन करते हैं-(तत्थ चलु इमे दसविहे जोए पण्णत्ते) पांच वर्ष प्रमाण वाले युग में यह दश प्रकार का योग प्रतिपादित किया गया है । (तं जहा) जो इस प्रकार है-(वसभाणुजोए) वृषभ के समान अर्थात् वृषभाकार से चंद्र હવે ચંદ્રના નક્ષત્રગને અધિકૃત કરીને સૂર્યના નક્ષત્રમાં પણ દસ આવૃત્તિ प्रतिपादित ४२८ छे. वे सामान्यत: योगनु प्र३५५४ ४२वामां आवे छे. (ता खलु इमे) त्यादि. ટીકાર્થ-સતેરમા સૂત્રમાં સૂર્ય ચંદ્રની દસ આવૃત્તિના પર્યાયમાં નક્ષત્રગનું પ્રતિપાદન કરીને હવે કેવળ ચંદ્ર સૂર્યના ચેગના સંબંધમાં સામાન્ય રીતે પ્રતિપાદન ४२वामां आवे छे.-(तत्थ खलु इमे दसविहे जोए पण्णत्ते) पांय ना प्रभावामा युगमा सास प्रारने या प्रतिपाहत ४२ छे. (त जहा) २ मा प्रमाणे छे. (वसभाणुजोगे) વૃષભની સમાન અર્થાત્ વૃષભાકારથી ચંદ્ર સૂર્ય અને નક્ષત્રે જે વેગમાં રહે છે, તે વૃષભાનું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર:
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy