SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ७७ द्वादश प्राभृतम् ६३३ विषयं प्रश्नसूत्रमाह-'तं समयं च णं सूरे केणं णक्खत्ते णं जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? ||-तस्मिन् समये-चतुर्थावृत्तिप्रवर्तनसमये सूर्यः केन नक्षत्रेण सह वर्तमानो भवतीति गौतमस्य प्रश्नः ततो भगवानाह-'ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए' तावदुत्तराभिराषाढाभिः, उत्तराणामाषाढानां चरमसमये ॥-तावदिति प्राग्वत्, उत्तरापाढानक्षत्रस्यान्ति मे भागे वर्तमानः सूर्यस्तां चतुर्थी हैमन्तीं माघमासभाविनी सावृत्तिं प्रवर्तयति, नान्यत्र गच्छति चन्द्रचारवत् सूर्यस्यैकरूपगतिवेगात मन्दोबस्यैकरूपगत्या अत्यल्पगतिवेगाच्चेति । अस्य गणितभावनाऽपि प्रथमावृत्तौ भावितैव, तद्वदेवात्रापि भावनीया ॥ ____ अथ पञ्चम माघमास भाव्यावृत्तिविषयं प्रश्नसूत्रमधिकारसूत्रं दर्शयति-ता एएसि चंद्र चौथी माघमासभाविनी आवृत्तिको प्रवर्तित करता है यह सिद्ध होता है । अब सूर्यनक्षत्रयोग विषयक श्रीगौतमस्वमी प्रश्न पूछते हैं-(तं समयं च णं सरे के ण णक्खत्तण जोएड) चौथी आवृत्ति के प्रवर्तनकाल में सूर्य कौननक्षत्रके साथ योग युक्त रहता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान कहते हैं-(ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए) उत्तराषाढा नक्षत्र के अन्त भाग में वर्तमान होकर माघमासभाविनी हेमन्त काल की चौथी आवृत्तिको सूर्य प्रवर्तित करता है, चंद्र गति अनुसार अन्यत्र गमन नहीं करता है । करण की सूर्य गति का वेग एक रूप होता है मन्दोच्च रूप एक गति से अत्यन्त अल्प गति का वेग होता है । इस की गणितभावना भी पहली आवृत्ति में भावित किया ही है, उसके समान यहां पर भी भावना कर लेवें । अब पांचवी माघमास भाविनी आवृत्तिके विषय में श्रीगौतमस्वामी प्रश्न બાસઠિયા એક ભાગના સડસઠિયા વીસભાગ શેષ રહે ત્યાં વર્તમાન રહીને ચંદ્ર ચેથી માઘમાસભાવિની આવૃત્તિને પ્રવર્તિત કરે છે તેમ સિદ્ધ થાય છે. हवे सूर्य नक्षत्रयोराना समयमा श्रीगीतमस्वामी प्रश्न पूछे छे.-(तं समयं च गं सूरे केणं णक्खत्तेणं जोएइ) याथी आवृत्तिना प्रवर्तनमा सूर्य या नक्षत्रनी साथै यो યુક્ત રહે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને તેના ઉત્તરમાં શ્રીભગવાન ४. छ.-(ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए) उत्तराषाढा नक्षत्रना मत. ભાગમાં વર્તમાન રહીને માઘમાસભાવિન હેમન્તકાળની ચોથી આવૃત્તિને સૂર્ય પ્રવર્તિત કરે છે. ચંદ્ર ગતિ અનુસાર અન્યત્ર ગમન કરૂં નથી. કારણકે સૂર્યની ગતિને વેગ એકરૂપ હોય છે. મંદોચ્ચરૂપ એક ગતિથી અત્યંત અપગતિને વેગ હોય છે. આની ગણિત ભાવના પણ પહેલી આવૃત્તિમાં ભાવિત કરેલ જ છે. તે પ્રમાણે અહીંયાં ભાવના કરી લેવી. હવે માઘમાસભાવિની પાંચમી આવૃત્તિના સંબંધમાં શ્રીગૌતમસ્વામી પ્રશ્ન પૂછે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy