SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादशं प्राभृतम् ५१७ र्द्धित - चान्द्रा- भिवर्द्धिताख्यानां संवत्सराणां मध्ये तृतीयां- तृतीयवर्षभाविनीं वार्षिकींवर्षाकालोद्भवां-दक्षिणायन गतिरूपामावृत्तिं पुनः पुनः परावर्त्तनस्त्ररूपां चन्द्रः केन नक्षत्रेण युनक्ति ? - केन नक्षत्रेण सह युक्तः सन तां तृतीयां वार्षिकी मावृत्तिं प्रवर्त्तयतीति गौतमस्य प्रश्नस्ततो भगवानुत्तरयति - 'ता विसाहा हिं' तावद् विशाखाभिः ॥ अत्र विशाखा नक्षत्रस्य सप्ततारकत्वाद् बहुवचनम् । तावदिति पूर्ववत्, विशाखाभिः - विशाखा नक्षत्रेण सह प्रवर्त्तमान चन्द्रस्तां तृतीया मावृत्ति - श्रावणमास भाविनी मावृत्तिं प्रवर्त्तयतीति सामान्यमुत्तरं दत्वापि पुन विशाखा नक्षत्रस्य मुहूर्त्तविभागं दर्शयति- 'ता विसाहाणं तेरसमुहुत्ता चपणं च बाभागा मुहुस्स बावद्विभागं च सत्तद्विहा छेत्ता चत्तालीसं चुण्णियाभागा सेसा ' तावद् विशाखानां त्रयोदश मुहुर्त्ताः, चतुः पञ्चाशद् द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छत्वा चत्वारिंशच्चूर्णिका भागाः शेषाः || - तावदिति प्राग्वत् - तदानीं - तृतीया - वृत्ति प्रवर्तनसमये, विशाखानां - विशाखा नक्षत्रस्य त्रयोदशमुहूर्त्ता:- १३ परिपूर्णाः, एकस्य च मुहूर्त्तस्य चतुःपञ्चाशद् द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा-सप्तषष्टिधा विभज्य तस्य सत्का श्रुत्वा ૪૦ ER+EO संवत्सरों के मध्य में तीसरे वर्षाकालभाविनी दक्षिणायन गतिरूप आवृत्ति को चंद्र कौन से नक्षत्र के साथ योग करके प्रवर्तित करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्नको सुनकर उत्तर में श्रीभगवान कहते हैं - ( ता विसाहाहिं) विशाखा नक्षत्र सात तारावाला होने से यहां बहुवचन कहा है । विशाखा नक्षत्र के साथ प्रवर्तमान चंद्र श्रावण मासभाविनी तीसरी आवृत्ति को प्रवर्तित करता है, इस प्रकार सामान्य प्रकार से उत्तर कहकर पुनः विशाखा नक्षत्र के मुहूर्त विभागपूर्वक कथन करते हैं (ता विसाहाणं तेरस मुहुत्ता चउप्पण्णं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता चत्तालीसं चुणिया भागा सेसा ) चंद्र की तीसरी आवृत्ति के समय विशाखा नक्षत्र का तेरह मुहूर्त = १३ पूरा तथा एक मुहूर्त का वासठिया चोपन भाग है तथा बास પહેલાં કહેવામાં આવેલ ચાંદ્ર, ચાંદ્ર, અભિતિ, ચાંદ્ર અને અભિવધિત આ પાંચ સત્તામાં ત્રીજી વર્ષાકાળ સબંધી દક્ષિણાયન ગતિરૂપ આવૃત્તિને ચદ્ર કયા નક્ષત્રની સાથે ચેગ કરીને પ્રવૃતિત કરે છે ? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્ छे - ( ता विसाहाहिं) विशाणा नक्षत्रमां यहीं मडुवयन उडेस छे. विशाखा नक्षत्रनी साथै અેલ ચંદ્ર શ્રાવણમાસ ભાવિની ત્રીજી આવૃત્તિને પ્રવૃતિત કરે છે. આ પ્રમાણે સામાન્ય રીતે ઉત્તર આપીને ફરીથી વિશાખા નક્ષત્રના મુહૂત વિભાગ પૂર્વક કથન કરે છે—(તા विसाहाणं तेरसमुहुत्ता चपण्णं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिा छेत्ता छत्तालीस चुणिया भागा सेसा ) चंद्रनील आवृत्तिना समये विशाखा नक्षत्रना तेर મુહૂર્ત ૧૩ પુરા તથા એક મુહૂતના ખાસસિયા ચાપન ભાગ ૪ તથા ખાસયિા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy