SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५७४ सूर्यप्रज्ञप्तिसूत्र ४५ समेषां योगः ७४४+३+४५=८१९ जातानि एकोनविंशत्यधिकानि अष्टौशतानि उत्तराभाद्रपदानक्षत्रपर्यन्तानां शोधनकानीत्युपपद्यन्ते । ततश्च सर्वेषाममूनां संगृहीतानां शोधनकानामुपरि अभिजिन्नक्षत्रसम्बन्धिनश्चतुर्विंशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टिः सप्तषष्टिभागाश्चूर्णिकाख्याः शोद्धया इति समेषामष्टाविंशते नक्षत्राणां शोधनकानि सिद्धानि-८१९।। इति अष्टौशतानि एकोनविंशत्यधिकानि मुहूर्तानाम् एकस्य च मुहूर्तस्य चतुर्विंशति द्वौषष्टिभागाः, एकस्य च द्वापष्टिभागस्य सत्काः पट्षष्टिः सप्तपष्टिभागाश्चूर्णिकाभागाः समेषां नक्षत्राणां शोधनकानि शुद्धयन्तीत्युपपद्यन्ते ॥ इति गाथा ६ ॥ 'एयाई सोहइत्ता' एतानि-पूर्वोदितानि-अनन्तरोदितक्रमेण संगृहीतानि शोधनकानि यथासंभवं शोधयित्वा यच्छेषमुद्धरति तत्र-तेषु यथायोगमपान्तरालस्थितनक्षत्रेषु शोधितेषु यन्नक्षत्रं न शुद्धयति तनक्षत्रमशुद्धं विज्ञाय तदेवाशुद्धं नक्षत्रं चन्द्रेण समायुक्तं मुहूर्त का जोड-७७४+३०+४५=८१९ आठसो उन्नीस होते हैं। यह उत्तराभाद्रपदा पर्यन्त के नक्षत्रों का शोधनक आठसो उन्नीस मुहूर्त का होता है । तत्पश्चात् ये सब संग्रहीत शोधनक के ऊपर अभिजित् नक्षत्र का शोधनक एक मुहूर्त का बासठिया चोवोस भाग तथा बासठिया एक भाग का सडसठिया छियासठ चूर्णिका भाग शोधित करे इस प्रकार सभी अठावीसों नक्षत्र का शोधनक सिद्ध होता है, ८१९।। इस प्रकार आठसो उन्नीस मुहूर्त तथा एक मुहूर्त का सडसठिया छियासठ चूर्णिका भाग से सभी नक्षत्रों का शोधनक शोधित होजाते हैं । ॥गाथा ६॥ (एयाई सोहइता) ये पूर्वकथित शोधनक यथासंभव शोधित करके जो शेष रहता है, उनका यथायोग अपान्तराल में स्थित नक्षत्रों को शोधित करने से जो नक्षत्र शोधित नहीं होता है, वह नक्षत्र को अशुद्ध जानकर उस अशुद्ध नक्षत्र को चंद्र के साथ योगयुक्त विवक्षित સાત ચુંમાલીસ થાય છે. ૭૪૪ તે પછી પૂર્વા નક્ષત્રનું શેધનક ત્રીસ મુહુર્ત ૩૦ उत्तराषाढा नक्षत्रनु पिस्तावीस भुडूत ४५ धानसवा ७४४+30+४५८१८ આઠ ઓગસ થાય છે. આ ઉત્તરાભાદ્રપદા પર્યન્તના નક્ષત્રોનું શોધનક આઠસે એગણીસ મુહૂર્તનું થાય છે. તે પછી આ બધા એકઠા કરેલ શોધનકના ઉપર અભિજીત નક્ષત્રનું ધનક એક મુહૂર્તના બાસડિયા ચોવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ ચૂર્ણિકા ભાગને રોધિત કરવું. આ પ્રમાણે બધા અઠ્યાવીસ નક્ષત્રોનું શોધનક સિદ્ધ થઈ જાય છે. ૮૧લાક આ પ્રમાણે આઠસો ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચોવીસભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ ચૂર્ણિકાભાગથી બધા नक्षत्राना धन धित थ य छे. याम (एयाई सोहइत्ता) २॥ पडत वाम આવેલ શોધનકને યથાસંભવ શોધિત કરીને જે શેષ રહે છે, એ યથાયોગ અપાન્તરાલમ રહેલા નક્ષત્રને શધિત કરવાથી જે નક્ષત્ર શધિત ન થઈ શકે તે નક્ષત્રને અશુદ્ધ સમજીને એ અશુદ્ધ નક્ષત્રને ચંદ્રની સાથે ગયુક્ત આ વિવક્ષિત આવૃત્તિમાં સમજી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy