SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५५२ सूर्यप्रज्ञप्तिसूत्रे गुणनीयम् इत्येवम् (आउट्ठिहिं एगूणियाहिं गुणियं सयंतु तेसीयं ) - आवृत्तिभिरेकोनकाभिगुणितं a serious मित्यस्याक्षरार्थः । गुणयित्वा च येनाङ्केन गुणितं त्र्यशीत्यधिकं शतम्, येन गुणं तत् त्रिगुणं येन गुणितं तत् त्रिगुणं विधेयं तदङ्कस्थानं त्रिगुणं विधेयं, गुणयित्वा च रूपाधिकं कृत्वा यद् भवेत् तत्र - पूर्वगशौ प्रक्षिपेत् - योजयेत् ततच 'पण्णरस भाइयंमि' पञ्चदश भक्ते - पञ्चदशभिर्भागे हृते सति तु यल्लब्धं - हृते च भागे यल्लब्धं भागफलमागच्छेत् तासु तिथिषु तत्संख्याकेषु पर्वसु अतिक्रान्तेषु सत्सु सा-विवक्षिता आवृत्तिः - अयनगतिरूपा परावृत्ति र्भवति । ये च अंशाः - पश्चादुद्धरिताः शेषरूपास्ते दिवसा बोद्धव्याः - ज्ञातव्याः, तत्र तेषु दिवसेषु मध्ये - चरमदिवसे आवृत्ति भवतीतिभावः ॥ इहा वृत्तीनां क्रमस्त्वेवं वर्त्तते यथात्र युगे प्रथमा आवृत्तिः - दक्षिणायनचलनरूपा प्रवृत्तिः श्रावणे मासे भवति । द्वितीया आवृत्तिश्च - उत्तरायणरूपा गतिर्माघमासे भवति । तृतीया पुनः नन्तर उस संख्या से एकसो तिरासी को गुणा करे बही कहा है- (आउडिह एगुणियाहिं गुणियं सयं तु तेसीयं) एकसो तिरासी को एक न्यून की हुई आवृत्ति से गुणा करे, गुणा करके जिस अंक से एकसो तिरासी का गुणा किया हो उसको तिगुना करे अर्थात् उस अंक स्थान को तीन से गुणा करे गुणा करके रूपाधिक करे करके जितनी संख्या हो उस को पूर्व राशि में मिलावे तदनन्तर (पण्णरस भाइयंमि) पंद्रह से भाग करे भाग करने से जो फल आवे उस तिथि में उतनी संख्यावाले पर्व व्यतीत हो जाने पर वह विवक्षित अयन गति रूप आवृत्ति परावर्तित होती है, तथा जो अंश पश्चात् शेष रूप होते है, उतना दिन समझें। उतने दिनों के अन्त के दिन में आवृत्ति होती है । यहां पर आवृत्ति का क्रम इस प्रकार होता है- यहां पर युग में प्रथम आवृत्ति दक्षिणायन चलन रूप : प्रवृत्ति श्रावण मास में होती है। दूसरी भांधी : भो, ते पछी मे सध्याश्री खेम्सो ग्यासीनो गुर २ (आउट्ठहिं एशियाहिं गुणिएं सयं तु तेसीयं) सो व्याशीभांधी से न्यून आवृत्तिथी गुणाકાર કરવું. ગુણાકાર કરીને જે સંખ્યાથી એકસા યાશીના ગુણાકાર त्रशुगणा ४२वा, અર્થાત એ અંકના ત્રણથી ગુણાકાર કરવા ગુણાકાર કરીને રૂપાધિક કરવુ' અર્થાત્ તેમાં એક ઉમેરવા. રૂપાધિક કરીને જેટલી સંખ્યા થાય તે संध्याने आगजनी संज्यामां भेजवची. ते पछी (पण्णरस भाइयंमि) पंढरी तेनो ભાગ કરવા. ભાગ કરવાથી જે ફૂલ આવે એ તિથિમાં એટલી સંખ્યાના પ વીત્યા પછી તે વિક્ષિત અયનગતિરૂપ આવૃત્તિ પરાવર્ત્તિત થાય છે. અને જે અશ શેષ રૂપ રહે છે. એટલા દિવસ સમજવા. એટલા દિવસના પછીના દિવસમાં આવૃત્તિ થાય છે, અહીં આવૃત્તિને ક્રમ આ પ્રમાણે થાય છે-અહી યુગમાં પહેલી આવૃત્તિ દક્ષિણાયન ચલનરૂપ પ્રવૃત્તિ શ્રાવણ માસમાં થાય છે, બીજી આવૃત્તિ ઉત્તરાયણ ગતિરૂપ કરેલ હાય તેને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy