SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ७६ द्वादश'प्राभृतम् ५४७ चन्द्रमसो युगसत्कानामयनानां संख्यास्तद्युक्तनक्षत्रयोगपरिमाणानि च प्रतिपादयिषुः 'तत्थ खलु इमाओ पंच वासिकीओ' इत्यादिना प्रश्नोत्तरसूत्राणि कथयति-तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंताओ आउट्ठिओ पण्णत्ताओ' तत्र खलु इमाः पश्चवार्षिक्यः पञ्चहेमन्त्य आवृत्तयः प्रज्ञप्ताः ॥-तत्र-तस्मिन्-पञ्चवर्षात्मके युगे खलु-इति निश्चितम् इमाः वक्ष्यमाणप्रकाराः-वक्ष्यमाणस्वरूपाः पञ्च-पञ्चसंख्यकाः वार्षिक्यः-वर्षाकालोद्भवाः-वर्षाकालभाविन्य इत्यर्थः, तथा च पञ्चसंख्यका हेमन्त्यः-हेमन्तकालोद्भवाः-शीतकालभाविन्यः, एवं सर्वसंख्यया दश आवृत्तयः-आवर्तनानि-भूयो भूयो दक्षिणोत्तरगमनरूपाः प्रवृत्तयःसंचलनानि-अयनसंज्ञका गतयः प्रज्ञप्ताः प्रतिपादिताः सन्ति, कस्यायनरूपा गतय इति जिज्ञासायां प्रथमं सूर्यस्य प्राधान्यात् सूर्यस्यायनरूपा गतयो भवन्तीत्यर्थतः सिद्धयति, ताश्चायनगमनरूपा गतयो द्विविधा आवृत्तयो भवन्ति तद्यथा-एकाः सूर्यस्यावृत्तयो भवन्ति अन्याश्च चन्द्रमसो गतय आवृत्तिरूपा भवन्ति, तत्रैकस्मिन् पञ्चवर्षात्मके युगे सूर्यस्य दश विवेचन करके अब छिहोत्तरवें इस अधिकार सूत्र में सूर्य चंद्र का युगसंबंधी अयनों की संख्या एवं सूर्य चंद्र के योगयुक्त नक्षत्रयोग परिमाण को प्रतिपादित करने के हेतु से प्रश्नोत्तर सूत्र कहते हैं-(तत्थ खलु इमाओ पंचवासिकीओ पंचहेमंताओ आउटिओ पण्णत्ताओ) पांच वर्षवाले युग में कथ्यमान प्रकारवाली पांच वर्षाकालभावि तथा पांच हेमन्त काल में होनेवाली इस प्रकार दस आवर्तन रूप अर्थात् वारंवार दक्षिण उत्तर गमन रूप संचलन अर्थात् अयनरूप गति प्रतिपादित की गई है। किमकी अयनरूप गति इस प्रकार की जिज्ञासा में प्रथम सूर्य का प्राधान्य होने से सूर्य की अयनरूप गति होती है यह सिद्ध होता है, वे अयनगमनरूप गतियां दो प्रकार की आवृत्ति. रूप होती है वह इस प्रकार से है-एक सूर्य की गतिरूप आवृत्ति होती है। अन्य चंद्र की गति रूप आवृत्ति होती है। उनमें एक पांच वर्षवाले युग में सूर्य की दस आवृत्तिमां होती है तथा एकसो चोतीस चंद्रमा की आवृत्ति होती है છેતરમાં આ સૂત્રમાં સૂર્ય ચંદ્રના યુગ સંબંધી અયનની સંખ્યા અને સૂર્ય ચંદ્રના વેગ યુક્ત નક્ષત્રગના પરિમાણનું પ્રતિપાદન કરવા માટે તે સંબંધી પ્રશ્ન સૂત્ર કહે છે. (तत्थ खलु इमाओ पंचवासिकीओ पंच हेमताओ आउदिओ पण्णत्ताओ) पांय 4 पाणा યુગમાં આ કહેવામાં આવનાર પ્રકારવાળી પાંચ વર્ષાકાળમાં થનારી અને પાંચ હેમંતકાળમાં થવાવાળી આ પ્રમાણે દસ આવર્તનરૂપ એટલેકે વારંવાર દક્ષિણ ઉત્તરના ગમનરૂપ સંચલન અર્થાત્ અયન રૂપ ગતિ પ્રતિપાદિત કરેલ છે. જેની અયનરૂપ ગતિ આ પ્રમાણેની જીજ્ઞાસામાં પહેલાં સૂર્યનું પ્રાધાન્ય હેવાથી સૂર્યની અયનરૂપ ગતિ થાય છે. તેમ સિદ્ધ થાય છે. અયન-ગમનરૂપ ગતિ બે પ્રકારની આવૃત્તિરૂપ હોય છે. તે આ પ્રમાણે થાય છે. એક સૂર્યની આવૃત્તિ થાય છે. અને બીજી ચંદ્રની ગતિરૂપ આવૃત્તિ થાય છે. તેમાં પાંચ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy