SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४८३ सूर्यज्ञप्तिप्रकाशिका टीका स० ७५ द्वादशप्राभृतम् षाढशुक्लचतुर्दश्यां त्रिंशत्तम ऋतुः परिसमाप्ति मुपायासीत्, व्यवहारदिशा प्रथयाषाढापर्यन्ते त्रिंशत्तम ऋतुः परिसमाप्ति मुपगच्छेदित्यर्थः । एतस्यैवार्थस्य सुखप्रतिपत्यर्थ पूर्वाचार्योंपदर्शितेयं गाथा विनेयजनानुग्रहायोपदयते-'एक्कंतरिया मासा तिहीय जासु ता उऊ समप्पंति । आसाढाई मासा भदवयाई तिही नेया ॥१॥ छाया-एकान्तरिता मासाः तिथयश्च यासु ते ऋतवः समाप्नुवन्ति । आषाढाद्या मासा: भाद्रपदाद्यास्तिथयो ज्ञेयाः॥१॥ अथास्या भावार्थगमनिका व्याख्या-यतोहि सूर्य चारादृतवः संभवन्ति अतः सूर्यत्तचिन्तायाम् आषाढादयोमासाः प्रवर्तव्याः, आषाढमासादारभ्य ऋतूनां प्रथमतः प्रवर्तमानत्वात् आषाढादयो मासा द्रष्टव्याः, 'एक्कंतरिया मासा' एकान्तरिता मासा:-तेऽपि आषाढादयो मासाः एकान्तरिताः-एकान्तरक्रमेणैव प्रतिबोध्या:-आषाढ-भाद्रपद-कार्तिक आषाढ मासकी ५९ उनसठवीं तिथिमें अर्थात् प्रथमआषाढमास शुक्लपक्षकी चतुर्दशीतिथि में कृष्णपक्षसे मास गणनासे प्रथमआषाढ चौदशको तीसवीं ऋतु समाप्त होती है। व्यवहारदृष्टिसे प्रथमआषाढ के अन्तभागमें तीसवीं ऋतु समाप्त होती है । इसी भावको सरलता से समझने केलिये पूर्वाचार्य कथित यहगाथा शिष्यजनोंका उपकारार्थ यहां पर कहते हैं (एकंतरियामासा तिहीय जासु ता उऊ समपंति । आसाढाई मासा भद्दवयाई तिही नेया ॥१॥ अब इसकी भावार्थरूप व्याख्या कही जाती है-सूर्यके संचरणसे ऋतुएं होती है अतः सूर्य ऋतुकी विचारणा में आषाढादि मास से ऋतुओंका प्रवर्तमान प्रथम प्रारंभकाल होने से आषाढादि मास से प्रवृत्तिकरें (एकंतरिया मासा) वे आषाढादिमासभी एकान्तरक्रमसे समझना चाहिये । जैसे किઓગણસાઈડ પમી તિથિએ એટલેકે પહેલા અષાઢમાસના શુકલપક્ષની ચૌદશની તિથિએ કૃષ્ણપક્ષથી માસ ગણત્રીથી પહેલા અષાઢની ચૌદશે ત્રીસમી રૂતુ સમાપ્ત થાય છે. વ્યવહાર દૃષ્ટિથી પહેલા અષાઢના અંતભાગમાં ત્રીસમીરૂતુ સમાપ્ત થાય છે. આ ભાવને સરળતાથી સમજવા માટે પૂર્વાચાર્યે કહેલ આ નિમ્નાક્ત ગાથા શિષ્યજનના ઉપકાર માટે અહીં કહેવામાં આવે છે. _(एक्कतरियामासा तिहीय जासु ता उऊ समपंति । आसाढाईमासा भद्दवयाई तिही नेया ॥१॥ હવે આની ભાવાર્થરૂપ વ્યાખ્યા કહેવામાં આવે છે. સૂર્યના સંચરણથી રૂતુઓ થાય છે. તેથી સૂર્ય રૂતુની વિચારણીમાં અષાઢાદિ મહીનાથી રૂતુઓને પ્રવર્તમાન પહેલે प्रा२ मा वाथी अपादाहिनासथी प्रवृत्त थाय छे. (एकतरियामासा) से अषाढहिमास પણ એકાતરના ક્રમથી સમજવા જોઈએ જેમકે અષાઢ, ભાદર, કાર્તિક, પિષ, ફાગણ, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy