SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे मुहुत्तस्स बावद्विभागं च सत्तहिहा छेत्ता दुवालस चुणिया भागा मुहत्तग्गेणं आहिएत्ति वएज्जा' तावदेकादश पश्चाशन्मुहूत्तेशतानि चत्वारो द्वाषष्टिभागा मुहूर्त्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्वा द्वादश चूर्णिकाभागा मुहूर्ताग्रेण आख्यात इति वदेत् ॥-तावदिति पूर्ववत् स च प्रक्षेपो मुहूर्तपरिमाणेनैतादृशो भवति-एकादश पञ्चाशन्मुहूर्तशतानिपञ्चाशदधिकानि एकादशशतानि-११५० मुहर्तानाम् , एकस्य च मुहूर्तस्य चत्वारो द्वाषष्टिभागाः = एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टिभागाश्चेति ११५० ।। मुहर्ताग्रेण-सावयवमुहर्तपरिमाणेन आख्यातः-प्रतिपादित इति वदेत-स्वशिष्येभ्यः प्रतिपादयेत् ।। अत्रोपपत्तिस्तु सुगमैव, यतोहि पूर्वमत्रैव यो रात्रिन्दिवात्मकः क्षेपः प्रतिपादितः सोपपत्तिकः साधितश्च, स एव मुहूर्तकरणार्थ त्रिंशता गुणनीयो मुहर्तादिभिश्च योज्यस्तदा यथोक्तं मुहूर्तादि परिमाणं सिद्धयेत् , यथात्र साधितो-रात्रिन्दिवात्मकः क्षेपः-३८ । १० । है। अष्टात्रिंशद्रात्रिन्दिवानि, दशमुहूर्ताः, एकस्य च मुहूर्तस्य चत्वारो द्वापष्टिभागाः, एक्कारसपण्णासे मुहुत्तसए चत्तारिय बावट्ठिभागे मुहुत्तस्स बावहिभागं च सत्तट्टिहा छेत्ता दुवालसचुण्णियाभागा मुहत्तग्गेणं आहिएत्ति वएजा) वह प्रक्षेप मुहूर्त परिमाण से इसप्रकार का होता है-ग्यारहसो पचास मुहूर्त तथा एक मुहूर्त का बासठिया चार भाग तथा बासठिया एक भाग का सडसठिया बारहभाग ११५०१ . सावयव इतने मुहूर्तपरिमाण से प्रति. पादित किया है ऐसा स्वशिष्यों को उपदेश करें। यहां पर उपपत्ति सुगमहीं है, कारण की पहले यहां पर ही रात्रि दिवस वाला जो क्षेप प्रतिपादित किया है, तथा उपपत्ति सहित सिद्ध किया है, उसको ही मुहूर्त करने के लिये तीस से गुणा करे तथा मुहूतोदि के साथ योजित करे तो यथोक्त मुहतेपरिमाण सिद्ध हो जाता है। यहां पर साधित किया हुवा अहोरात्रवाला क्षेप-३८॥१०॥ अडतीस रात्रि दिवस, दसमुहूर्त तथा एक मुहूर्त का बासठिया चार उत्तरमा श्री भगवान् ४ छ-(ता एक्कारसपण्णासे मुहुत्तसए चत्तारिय बावद्विभागे मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता दुवालस चुण्णियाभागा मुहुत्तग्गेण आहिएत्ति वएज्जा) से પ્રક્ષેપ મુહૂર્ત પરિમાણથી આ રીતે થાય છે.-અગીયારસો પચાસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ચાર ભાગ ર તથા બાસડિયા એક ભાગના સડસઠિયા બાર ભાગ ૧૧૫૦ १ ३.२छ साय मादा मुहूत परिभा थी प्रतिपाहित ४२० छे, मे प्रमाणे स्वશિષ્યને ઉપદેશ કરે, અહીયાં ઉપપત્તિ સરળ છે. કારણ કે પહેલાં અહીંજ રાત્રિદિવસને જે ક્ષેપ પ્રતિપાદિત કરેલ છે, તથા ઉપપત્તિ સહિત સિદ્ધ કરેલ છે. તેને જ મુહૂર્ત કરવા માટે ત્રીસથી ગુણાકાર કરે તથા મુહૂતદિની સાથે તેને જોડવાથી યક્ત મુહૂર્ત પરિમાણ સિદ્ધ થઈ જાય છે. અહિં સિદ્ધ કરેલ અહોરાત્રવાળેક્ષેપ=૩૮૧ફેંફાદર જ આડત્રીસ અહેરાત્ર, દસ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા ચાર ભાગ તથા બાસઠિયા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy