SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३६ सूर्यप्रज्ञप्तिसूत्र त्रिंशता मुहूर्तेरेकोऽहोरात्रो भवतीति नियमदर्शनात् स चैकोऽहोरात्रः पूर्वसंकलितेषु नवत्यधिकसप्तदशशतपरिमितेषु १७९० अहोरात्रेषु प्रक्षिप्यते १७९० +१=१७९१ जातान्यहोरात्राणां सप्तदश शतानि एकनवत्यधिकानि, शेषास्तिष्ठन्ति त्रयोदशमुहूर्ताः-४-१ अहोरात्र +१३ मुहूर्ता इति । ततो ये च चान्द्रसम्वत्सरे द्वादश द्वाषष्टिभागा अहोरात्रस्य तेऽपि मुहूर्त्तकरणाथै त्रिंशता गुण्यन्ते १३०=५+ प्रथमं त्रिंशता गुणनेन जातं गुणनफलं द्वापष्टिभागानां षष्टयधिकानि त्रीणि शतानि, द्वाषष्टया च भागे हते लब्धाः पञ्चमुहर्ताः एकस्य च मुहूर्तस्य पश्चाशद् द्वापष्टिभागाः। ते च लब्धाः पञ्चमुहर्ताः पूर्वावशिष्टेषु त्रयोदशसु मुहर्त्तषु प्रक्षिप्यन्ते-१३+५=१८ जाता अष्टादश मुहर्ताः। शेषास्तिष्ठन्ति पञ्चाशद् द्वापष्ठिभागाः मुहत्तस्य । ये च पूर्व पट् पञ्चाशत् सप्तपष्टिभागा मुहत्तस्य तेऽपि त्रैरा. मुहतों को अभिवर्धितसंवत्सर के इक्कीस मुहतों के साथ मिलावे-२१+२२= ४३ तो इसप्रकार तयालीस मुहतें होते हैं, अब तीस मुहर्त से एक अहोरात्र होता है, इस नियमानुसार उस एक अहोरात्र को पूर्व कहे हवे सत्रहसो नव्वे १०९० अहोरात्र के साथ जोडे तो १७९०+१=१७९१ सत्रहसौ इकाणवे अहोरात्र होते हैं । तथा तेरह मुहूर्त शेष रहता है-=१ अहोरात्र+१३ मुहूर्त । तत्पश्चात् जो चांद्र संवत्सर का बासठिया बारह भाग अहोरात्र संबंधी है, उनका मुहूर्त करने के लिये तीस से गुणा करे +३०= =+: प्रथम तीस से गुणा करने से गुणन फल बासठिया तीनसो साठ होते हैं उस का बासठ से भाग करने से पांच मुहूर्त तथा एक मुहूर्त का बासठिया पचास भाग होता है। ये जो पांच मुहूर्त आये है उसको पहले के अवशेष जो तेरह मुहर्त है उसके साथ जोडे-१३+५=१८ तो अठारह मुहूर्त होते हैं । तथा एक मुहर्त का बासठिया पचास भाग शेष बचता है। प्रथम जो एक मुहर्त का सडसठिया छप्पन भाग है, उनका त्रैराशिक पद्धति से बासठ भाग करे સાથે મેળવે ૨૧૪૨૨=૪૩ તે આ રીતે તેંતાલીસ મુહૂર્ત થાય છે. હવે ત્રીસ મહતથી એક અહોરાત્ર થાય છે. આ નિયમ પ્રમાણે એ એક અહેરાત્રને પહેલાં કહેલ સત્તરો નેવું ૧૭૯૦ અહોરાત્રની સાથે મેળવે તે ૧૭૯૦+૧=૧૭૯૧ સત્તરસો એકાણુ અહોરાત્ર થાય છે. તથા તેર મુહુર્ત શેષ રહે છે. ૩૩=૧ અડીરાત્ર+૧૩ મુહુર્ત તે પછી ચાંદ્ર સંવત્સરના જે અહોરાત્ર સંબંધી બાસડિયા બાર ભાગ છે. તેના મુહૂર્ત કરવા માટે श्रीसथी गुए।४।२ ४२३। १३+30=3६३=५+५३ पडला त्रीसथी गुणवाशी गुनइस मास.डया ત્રણસો સાઈઠ થાય છે. તેને બાસઠથી ભાગ કરવાથી પાંચ મુહુર્ત તથા એક મુહૂર્તના બાસઠિયા પચાસ ભાગ થાય છે, જે આ પાંચ મુહૂર્ત આવેલ છે તેને પહેલાના બાકી જે તેર મુહૂર્ત રહ્યા છે. તેની સાથે મેળવવા=૧૩+૫=૧૮ જેથી અઢાર મુહૂર્ત થાય છે. તથા એક મુહૂર્તના બાસડિયા પચાસ ભાગ શેષ રહે છે. પણ પહેલા જે એક મુહૂર્તના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy