SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० ७१ एकादशं प्राभृतम् ३८५ , ૨૪ " २४५ ४९ । एकोनविंशत्यधिकानि अष्टौ शतानि मुहूर्त्तानाम् एकस्य च मुहूर्त्तस्य चतुर्विंशति षष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवं प्रमाणं त्रिभिर्गुणfear परिशोधनीयम् - (८१९ । । ३ = (२४५७।। जातानि सप्त पश्चाशदधिकानि चतुर्विंशति शतानि युहर्त्तानाम् एकस्य च मुहूर्त्तस्य द्वासप्तति द्वषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाविभक्तस्याष्टानवत्यधिकं शतमिति पूर्वराशिभ्यः परिशोधनीयम् - ( ३२३४ ।। - (२४५७ ।। = (७७७। । स्थितानि सप्तसप्तत्यधिकानि सप्तशतानि मुहूर्त्तानाम्, मुहूर्त्तसत्कानां च द्वाषष्टिभागानां सप्तत्यधिकं शतम्, एकस्य द्वाषष्टिभागस्य द्विपञ्चाशत् सप्तपष्टिभागाः - (७७७ ।। पुनरेतेभ्यः (१९ । । ) एकोनविंशत्या मुहूर्त्ते रेकस्य न मुहूर्त्तस्य त्रिचत्वारिंशता द्वाषष्टिभागे रेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यः परिशोधनीयः, तथा कृते सति नक्षत्र पर्याय परिमाण (८१९१३) आठसो उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग है इस परिमाण को तीनसे गुणा करके शोधित करे जैसे कि (८१९ । 1)+३=(२४५७१।) इस प्रकार चोवीससो सतावन मुहूर्त तथा एक मुहूर्त का बासठिया बहत्तर भाग तथा बासठिया एक भाग का ससठिया एकसो अठाणचे भाग को पूर्वराशिमें से शोधित करे (३२३४ | ३ |) - (२४५७॥ )= (७७७१) तो इस प्रकार सातसो सितोतेर मुहूर्त तथा एक मुहूर्त का बासठिया एकसो सत्तर भाग तथा बासठिया एक भाग फा सडसठिया बावन भाग रहता है (७७७१) इनमें से (१९१३) उन्नीस मुहूर्त तथा एक मुहूर्त का वासठिया तिघालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस भाग से पुष्य नक्षत्र को शोधित करे । इस प्रकार शोधित करने से સડસિયા ઓગણપચાસ ભાગ થાય છે. આમાંથી પૂર્વાંક્ત સકલ નક્ષત્ર પર્યાય પરિમાણ (૮૧૯૧) આઠસો ઓગણીસ મુહૂત તથા એક મુહૂર્તના ખાડિયા ચેાવીસ ભાગ તથા બાસિયા એક ભાગના સડસઠયા છાસઠ ભાગ છે આ પરિમાણુના ત્રણથી ગુણાકાર उरीने तेने शोधित वा भडे (८१८) । 3 = (२४५७३) आ रीते थे। वीससे। સતાવન મુહૂત તથા એક મુહૂતના ખાસડિયા ખેતેર ભાગ તથા ખાસિડયા એક ભાગના સડડિયા એકસો અણુ ભાગને પહેલાની રાશિમાંથી ગાષિત કરવા (૩૨૩૪ા ૫ ) (२४५७।१२।१८)=(७७७८) तो या प्रमाणे सातसो सत्यातेर मुहूर्त तथा खेड મુહૂર્તના આસડિયા એકસો સત્તર ભાગ તથા ખાસિયા એક ભાગના સડસિયા તથા એક મુહૂત ના બાડિયા તેંતાલીસ ભાગ તથા ખાસક્રિયા એક આવન लाग (७७७ १३ । उ) रहे थे समांथी (१८) मोगलीस मुहूर्त તેત્રીસ ભાગથી પુષ્ય નક્ષત્રને શાષિત કરવું. આ રીતે તેને શાષિત કરવાથી ७२ १५८ ६७ ભાગના સડસહિયા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy