SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादश'प्राभृतम् त्रस्य ७।३ । ३.७ एतावन्तो भागाः व्यतीता भवन्ति, अवशिष्टाश्च भागाः शेषाःशेषरूपेण तिष्ठन्तीत्यर्थः।___ अस्यापि गणितप्रक्रियां सूत्रस्यास्य व्याख्यान्ते दर्शयिष्ये । अथ तस्मिन् समये सूर्यनक्षत्रयोणं पृच्छति--तं समयं च णं सूरे के णं णक्खत्ते गं जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? ॥-तस्मिन् समये-द्वितीयचान्द्रसंवत्सरपरिसमाप्तिकाले खलु इति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह युक्तो भवति-प्रवर्तमानः स्यादिति प्रश्नानन्तरं भगवानाह-'ता पुणव्वसुणा' तावत् पुनवेसुना ॥-तावदिति प्रागवत् पुनर्वसुना-पुनर्वसु नक्षत्रेण सह प्रवर्त्तमानो भवति ॥ अथास्यैव पुनर्वसुनक्षत्रस्य मुहूर्त्तविभागं करोति-'पुणव्यसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता सत्त चुण्णिया भागा सेसा' पुनर्वसोः खलु द्वाचत्वारिंशन्मुहूर्ताः पञ्चत्रिंशच द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्वा सप्तचूर्णिका भागाः शेषाः ।।-द्वितीयचान्द्रसंवत्सरपर्यवसानभूते काले सूर्ययुक्तस्य पुनर्वसुनक्षत्रस्य ३३.७ इतना प्रमाण वीत चुकने पर तथा अवशिष्ट भाग शेष रहे तब दूसरा चांद्र संवत्सर समाप्त होता है। इसकी गणितप्रक्रिया इस सूत्र की व्याख्या के अन्त में दिखलाई जायगी। ___ अब उस समय सूर्य नक्षत्र योग विषय में श्री गौतमस्वामी प्रश्न पूछते हैं-(तं समयं च णं सरे के णं णक्खत्ते णं जोएइ) दूसरे चांद्र संवत्सर के समाप्तिकाल में सूर्य कौन से नक्षत्र के साथ योग युक्त होता है ? इस प्रश्न के उत्तर में श्री भगवान कहते हैं-(ता पुणव्वसुणा) उस समय सूर्ये पुनर्वसु नक्षत्र के साथ योग वाला होता है । अब पुनर्वसु नक्षत्र का मुहूर्त विभाग पूर्वक कथन करते हैं-(पुणवसुस्स ण बायालीसं मुहत्ता पणतीसं च बावहिभागा मुहुत्तस्स बावहिभागं च सत्तट्टिहा छेत्ता सत्त चुणिया भागा सेसा) दूसरा चांद्र संवत्सर के समाप्ति समय में सूर्य युक्त पुनर्वसु नक्षत्र का बाया૬૩, આટલું પ્રમાણ વીતી ગયા પછી અવશિષ્ટ ભાગ શેષ રહે ત્યારે બીજુ ચંદ્ર સંવત્સર સમાપ્ત થાય છે, આની ગણિત પ્રકિયા આ સૂત્રની વ્યાખ્યા સમાપ્ત થયા પછી બતાવવામાં આવશે. હવે તે સમયે સૂર્ય નક્ષત્ર વેગના વિષયમાં શ્રી ગૌતમસ્વામી પ્રશ્ન પૂછે છે-(ä समयं च णं सूरे के णं णखत्ते णं जोएइ) मा यांद्र संवत्सरना समाति समयमा सूर्य કયા નક્ષત્રની સાથે યંગ યુક્ત હોય છે ? આ પ્રશ્નના ઉત્તરમાં શ્રી ભગવાન કહે છે. (ता पुणव्वसुणा) में समये सूर्य पुनसु नक्षत्रनी साथै यो युत खाय छे. वे तमना पुनर्वसु नक्षत्र मुडूत विमा पूर्व ४थन ४३ छे-(पुणव्वसुस्स णं बायालीसं मुहुता पणतीसं च बावद्विभागा मुहुत्तस्स बावविभागं च सत्तविहा छेत्ता सत्तचुण्णियाभागा सेसा) oilon શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy