SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३८ सूर्यप्रज्ञप्तिसत्रे बइ तया णं इमे वि चंदे जुत्ते जोगेणं हवइ' तावद् यदा खलु अयं चन्द्रो युक्तो योगेन भवति तदा खलु इतरोऽपि चन्द्रो युक्तो भवति योगेन । यदा खलु इतरश्चन्द्रो युक्तो योगेन भवति तदा खलु अयमपि चन्द्रो युक्तो योगेन भवति ॥-तावदिति प्रागवत यदा-यस्मिन् विवक्षिते काले यस्मिंश्च विवक्षिते मण्डलप्रदेशे अयं भरतक्षेत्रप्रकाशक श्चन्द्रो योगेन युक्तःनक्षत्रादिपरिवारैः सह वर्तमानो भवति तदा-तस्मिन्नेव विवक्षिते काले तस्मिन्नेव विवक्षिते मण्डलप्रदेशे तस्मिन्नेव च विवक्षिते काले अयमपि पुरोदृश्यमानो भरतक्षेत्र प्रकाशक श्चन्द्रोऽपि ग्रहनक्षत्रादि परिवारैर्युक्तो भवति योगेनेति । 'एवं गहे वि सूरे वि णक्खत्ते वि' एवं ग्रहोऽपि, सूर्योऽपि, नक्षत्रमपि, ॥-एवं-पूर्वोक्तप्रकारेण-चन्द्रयोगोक्तवदालापकवदेव ग्रहविषये, सूर्यविषये नक्षत्रविषये च द्वौ द्वौ आलपकौ स्वयमहनीयाविति । यथा-'ता जया णं इमे सूरे जुत्ते जोगेणं हवइ तया णं इयरे वि सूरे जुत्ते जोगे णं हवइ जया णं इयरे जाता है-(ता जया णं इमे चंदे जुत्ते जोगेणं हवइ, तया णं इयरे वि चंदे जुत्ते जोगेणं हवा, जया णं इयरे चंदे जुत्ते जोगेणं हवइ, तया णं इमे वि चंदे जुत्ते जोगेणं हवइ) जिस विवक्षितकाल में तथा जिस विवक्षित मंडलप्रदेश में इस भरतक्षेत्र को प्रकाशित करनेवाला चंद्र नक्षत्रादि परिवार के साथ योग युक्त होता है, उसी समय तथा उसी विवक्षित मंडलप्रदेश में दूसरा ऐरवतक्षेत्र प्रकाशक चंद्र भी ग्रह नक्षत्रादि परिवार से योग युक्त होता है । तथा अन्य ऐरवत प्रकाशक चंद्र जिस विवक्षित मंडलप्रदेश में तथा जिस विवक्षितकाल में ग्रह नक्षत्रादि परिवार से युक्त होता है, तब उसी मंडलप्रदेश में एवं उसी विवक्षितकाल में यह पुरोवर्ति भरतक्षेत्र प्रकाशक चंद्र भी ग्रह नक्षत्रादि परिवार से युक्त होता है। (एवं गहे वि सूरे वि णखत्ते वि) इस पूर्वोक्त प्रकार से अर्थात् चंद्र योग के विषय में कहे गए आलापक के जैसे ही, ग्रह के विषय छ (ता जया णं इमे चंदे जुत्त जोगेणं हवइ, तया णं इयरे वि चंदे जुत्ते जोगेणं इवइ, जया णं इयरे चंदे जुत्त जोगेणं हवइ, तया णं इमे चंदे वि जुत्ते जोगेणं हवइ) જે વિવક્ષિત સમયમાં તથા જે વિવક્ષિત મંડળ પ્રદેશમાં આ ભરતક્ષેત્રને પ્રકાક્ષિત કરવાવાળે ચંદ્ર નક્ષત્રાદિ પરિવારની સાથે વેગ યુક્ત થાય છે, એ જ સમયે તથા એજ વિવક્ષિત મંડળ પ્રદેશમાં બીજો અરવત ક્ષેત્ર પ્રકાશક ચંદ્ર પણ ગ્રહ નક્ષત્રાદિ પરિવારની સાથે ચેગ યુક્ત થાય છે. તથા બીજે અિરવત ક્ષેત્ર પ્રકાશક ચંદ્ર જે વિવક્ષિત મંડળ પ્રદેશમાં તથા જે વિવક્ષિત કાળમાં ગ્રહ નક્ષત્રાદિ પરિવારની સાથે યોગ યુકત થાય છે, ત્યારે એજ મંડળ પ્રદેશમાં તથા એજ વિવક્ષિતકાળમાં આ પુવતિ सरत | ५९ अंड नक्षत्राहि परिवारथी युक्त थाय छे. (एवं गहे वि सूरेवि णक्खत्ते वि) २मा पूर्वरित २थी मात् यंद्र या विषयमा ४डेवामा मावेस मायाપકની જેમજ ગ્રહના વિષયમાં, સૂર્યના વિષયમાં અને નક્ષત્રોના વિષયમાં બબ્બે આલાપ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy