SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३६ सूर्यप्रज्ञप्तिसूत्रे क्षिते मण्डलप्रदेशे चायं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्र प्रकाशकः प्रथमोऽपि सूर्यः गति समापन्नो भवति । द्वयोरेकसूत्रगतयोः षड्भान्तरयोः सम्मुखस्थयोः स्थितत्वादिति ॥ सम्प्रति - ग्रहगतिमाह - 'एवं गहेवि णक्खत्ते वि' ग्रहोऽपि, नक्षत्रमपि ॥ - एवं - पूर्वोक्तप्रकारेण samrat योजनीयौ, तथा नक्षत्रेऽपि द्वावालापको वक्तव्यौ, तद्यथा ग्रहे'जया णं इमे गहे गइसमावण्णए भवइ तया णं इयरे वि गहे गइसमावण्णए हवइ । जया णं इरे गहे इसमावण्णए भवइ तयाणं इमे वि गहे गइसमावण्णए हवइ' यस्मिन् काले प्रत्यक्षोपलभ्यमानोऽयं ग्रहो जम्बूद्वीपगतभरतक्षेत्रं प्रकाशयन् भ्रमन्नयं ग्रहपरिवारो गतियुक्तो भवति तदा तस्मिन्नेव मण्डले - मण्डलप्रदेशे इतरोऽपि - अपरोऽपि ऐखतक्षेत्र प्रकाशकस्य चन्द्रस्य सूर्यस्य वा ग्रहपरिवारोऽपि गतिसमापन्नः - गतियुक्तो भवतीत्यर्थः । नक्षत्रे यथातथा विवक्षित मंडलप्रदेश में यह प्रत्यक्ष से उपलभ्यमान भरतक्षेत्र प्रकाशक प्रथम सूर्य भी गति समापन्नक होता है, कारण की दोनों एक सूत्रगत तथा छह भान्तर के सन्मुख होने से इस प्रकार होता है । अब ग्रहगति के विषय में कहते हैं - ( एवं गहे वि णक्खते वि) इस पूर्वोक्त प्रकार से गृह के विषय में भी दो आलापक योजित कर लेवें तथा नक्षत्र के विषय में भी दो आलापक कह लेने चाहिये । जो इस प्रकार से हैं(जयाणं इमे गहे गइसमावण्णए भवइ, तयाणं इयरे वि गहे गइसमावण्णए भवइ । जयाणं इयरे गहे गइसमावण्णए भवइ, तयाणं इमे वि गहे गइसमावण्णए भवइ) जिस समय प्रत्यक्ष दृश्यमान यह ग्रह जंबूद्वीप में वर्तमान भरतक्षेत्र को प्रकाशित कर भ्रमण करता हुवा यह ग्रह परिवार गति युक्त होता है, उस समय उसी मंडलप्रदेश में दूसरा ऐरवतक्षेत्र प्रकाशक चंद्र का अथवा सूर्य का ग्रह परिवार भी गति युक्त होता है । नक्षत्र के विषय में इस ગતિયુક્ત થાય છે, એજ પ્રમાણે વિક્ષિત કાળમાં તથા જે વિવક્ષિત મંડળ પ્રદેશમાં ઐરવત ક્ષેત્ર પ્રકાશક સૂર્ય પણ ગતિયુક્ત થાય છે. એજ વિવક્ષિત કાળમાં તથા વિવક્ષિત મંડળ પ્રદેશમાં આ પ્રત્યક્ષથી ઉપલભ્યમાન ભરતક્ષેત્ર પ્રકાશક પહેલા સૂર્ય પણ ગતિ સમાપનક થાય છે. કારણકે અને એક સૂત્ર ગત તથા ભાન્તરની સન્મુખ હોવાથી આ પ્રમાણે થાય છે. हवे ग्रहनी गतिना विषयमा वामां आवे छे - ( एवं गहे वि णक्खत्तेत्रि) मा पूर्वोत પ્રકારથી ગ્રહના વિષયમાં પણ આલાપકો ચાજીત કરી લેવા તથા નક્ષત્રના વિષયમાં पशु मे आसापट्टो उड़ी सेवा ने या प्रमाणे छे - ( जया i इमे गहे गइसमावण्ण‍ भवइ तया णं इयरे विगहे गइसमावण्णए भवइ, जया णं इयरे गहे गइसमावण्णर भवइ, ताणं इमे विगहे गइसमावण्णए भवई) ने समये या प्रत्यक्ष दृश्यमान या ग्रह જખૂદ્વીપમાં વમાન ભરતક્ષેત્રને પ્રકાશિત કરીને ભ્રમણ કરતા આ ગ્રહ પરિવાર ગતિયુક્ત થાય છે, એ સમયે એજ મ`ડળ પ્રદેશમાં અરવત ક્ષેત્ર પ્રકાશક ખીજા ચંદ્રના શ્રી સુર્યપ્રાપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy