SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१२ सूर्यप्रज्ञप्तिसूत्रे तावद् येनाद्य नक्षत्रेण सूर्यो योगं युनक्ति यस्मिन् देशे स खलु इमानि सप्तद्वात्रिंशानि रात्रिन्दिवशतानि उपादाय पुनरपि स सूर्य स्तेनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे। तावद् येनाद्य नक्षत्रेण सूर्यो योगं युनक्ति यस्मिन् देशे, स खलु इमानि अष्टादशविंशानि रात्रिन्दिवशतानि उपादाय पुनरपि सूर्योऽन्येनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे । तावद् येनाद्य नक्षत्रेण सूर्यो योगं युनक्ति यस्मिन् देशे तेन इमानि षत्रिंशत् षष्टानि रात्रिंदिवशतानि उपादाय पुनरपि स सूर्य स्तेनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे ॥ सू०६९।। टीका-अष्टपष्टितमे सूत्रे चन्द्रसूर्ययो रमावास्यानक्षत्रयोगं विविच्य सम्प्रत्येकोनसप्ततितमेऽस्मिन्नर्थाधिकारसूत्रे यादृशनामकं यन्नक्षत्रं तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा भूयो यावता कालेन चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्दिदिक्षु राह'ता जेणं अज्ज' इत्यादि। 'ता जेणं अज णक्खत्ते णं चंदे जोयं जोएइ जंसि देसंसि' तावद् येनाद्य नक्षत्रेण चन्द्रो योगं युनक्ति यस्मिन् देशे ॥-तावत्-तत्र चन्द्रसूर्ययोनक्षत्रयोगविचारे येन नक्षत्रेण सह वर्तमानश्चन्द्रोऽद्य-विवक्षिते दिने-विचार्यमाणे दिवसे योगं युनक्ति-येन नक्षत्रेण सार्द्ध योगं करोति-यस्मिन्नक्षत्रे तिष्ठति, यस्मिन देशे-यस्मिन् मण्डलप्रदेशे “से णं इमाणि अट्ठएगूणवीसाणि मुहुत्तसयाई चउवीसं च बावट्ठिभागे मुहुत्तस्स, बावहिभागं च अब सूर्य चंद्र का पुनः नक्षत्र योग का कथन करते हैं-(ता जेणं) इत्यादि । टीकार्थ-अडसठवें सत्र में चंद्र सूर्य का अमावास्या नक्षत्र योग की विचारणा करके अब उनसित्तेरवें इस अर्थाधिकार सूत्र में जिस नामवाला जो नक्षत्र वही नक्षत्र या उसी प्रदेश में अथवा अन्यत्र पुनः जिस काल में चंद्र के साथ योग करता है, उतना काल दिखलाने के हेतु से श्री भगवान् कहते हैं-(ता जेणं णक्खत्तेण चंदे जोयं जोएइ जंसि देससि) चंद्र सूर्य के नक्षत्र योग विचारणा में जिस नक्षत्र के साथ रहा हुवा चंद्र विवक्षित दिवस में जिस मंडल प्रदेश में रहकर योग करता है (से णं इमाणि अट्ट एगूणवीसाणि मुहत्तसयाई चउवीसं च बावट्टिभागं मुहत्तस्स, बावद्विभार्ग च सत्तद्विाहा वे सूर्य यद्रन नक्षत्र योगनु शथी प्रथन ४२वाभा मावे -(ता जेणं) त्याla ટીકાર્થ—અડસઠમાં ચંદ્ર સૂર્યના અમાવાસ્યા સંબંધી નક્ષત્રની વિચારણા કરીને હવે આ ઓગણસિત્તેરમા અર્વાધિકાર સૂત્રમાં જે નામવાળું જે નક્ષત્ર હોય એજ નક્ષત્ર અથવા એજ પ્રદેશમાં અથવા અન્યત્ર ફરીથી જે કાળે ચંદ્રની સાથે વેગ કરે છે, એટલે કાળ બતાवाना हेतुथी श्री भावान छ-(ता जेणं णक्खनेण चंदे जोयं जोएइ, जंसि देस सि) यंद्र સૂર્યના નક્ષત્રગની વિચારણામાં જે નક્ષત્રની સાથે રહેલ ચંદ્ર વિવક્ષિત દિવસમાં જે મંડળ प्रदेशमा यो॥ ४२ छ, (से णं इमाणि अट्ठ एगुणवीसाणि मुहुत्तसयाई चउवीसच बावद्विभागं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર:
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy