SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २७७ पुष्यनक्षत्रस्य (१०।१६।) एतावन्मितेष्वतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति । तदनन्तरं चान्यत् युगं प्रवर्तते । पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद् भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रम एतावत् प्रमाणः परिपूर्णो भवति तावत् एकः परिपूर्णों नक्षत्रपर्यायो भवति । तस्य च पर्यायस्य प्रमाणं किल अष्टौ शतानि एकोनविंशत्यधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य चतुर्विंशति-पष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागा:-(८१९ ।।) तत एतत् पञ्चभिर्गुण्यते यथा-(४०९५ । ३ । 8)=(४०९७ । ००३)जातानि सप्तनवत्यधिकानि चत्वारिंशच्छतानि मुहर्तानां, मुहतस्य द्वापष्टिभागस्य शून्यत्वात पश्चात्ततोऽयं भागोऽपि शून्य एव स्यात् । तेनास्य स्वरूपमीदृक्-४०९७ स्यात् इदं च शोधनकं द्वापष्टिगुणितात् ध्रुवराशेरस्मात् (६६ ।।)x ६२-(४०९२ । ३।) = (४०९७ । ००1)=४०९७ ।............। विशोध्यं तथा कृते सति (४०९७ । ००।००)-(४०९७ । .... । ...) = ००। .......... ...सर्वथा पाश्चात्य युग समाप्त होता है। अर्थात पुष्य नक्षत्र का (१०६) इतना प्रमाण बीत चुकने पर पाश्चात्य युग समाप्त होता है। तत्पश्चात अन्य युग प्रवर्तित होता है, पुष्य नक्षत्र का भी उतना प्रमाण वीत जाने पर फिरसे: भी उतना प्रमाण पुष्य नक्षत्र का अतिक्रमण से इतना प्रमाण पूर्ण होता है। इस प्रकार एक परिपूर्ण नक्षत्र पर्याय होता है । उस पर्याय का प्रमाण आठसो उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग (८१९।।5) इसको पांच से गुणा करे जैसे कि (४०९५३)=(४०९७१००३) चार हजार सताणवे मुहूर्त का बासठिया भाग शून्य होने से सडसठिया बत्तीस भाग भी शून्य ही होता है अतः इस प्रकार का स्वरूप होता है-४०९) इस शोधनक को बासठ से गुणित ध्रुवराशि से (६६।६७)+६२=४०९२ । ३।।(४०९७/००१) =४०९७१००० विशोधित करे तब (४०९७००।००)४०९७४००)=०००००। પછીને યુગ સમાપ્ત થાય છે. અર્થાત્ પુષ્ય નક્ષત્રના (૧૦ ) આટલું પ્રમાણ વીત્યા પછી પાશ્ચાત્ય યુગ સમાપ્ત થાય છે, તે પછી બીજે યુગ પ્રવર્તમાન થાય છે, પુષ્ય નક્ષત્રનું પણ એટલું પ્રમાણ વીત્યા પછી એટલે કે ફરીથી પણ એટલું પ્રમાણ પુષ્ય નક્ષત્રનું ગયા પછી આટલું પ્રમાણ પૂર્ણ થાય છે. આ રીતે એક પરિપૂર્ણ નક્ષત્ર પર્યાય થાય છે, તે પર્યાયનું પ્રમાણ આઠસો ઓગણીસ મુહૂર્ત તથા એક મુહર્તાના બાસઠિયા ચોવીસ ભાગ તથા બાસડિયા એક ભાગને સડસઠિયા છાસઠ ભાગ (૮૧૯૨૪ यानी पांययी गु॥२ ४२३॥ भ3-(४०६५।१३०१३३० (४०६७।००३ या २ સત્તાણુ મુહુર્ત તથા એક મુહૂર્તના બાસડિયા શૂન્ય હોવાથી ફુર સડસઠિયા બત્રીસ ભાગ પણ શૂન્ય જ હોય છે. તેથી આ રીતે થાય છે. ૪૦૯, આ શોધનકને બાસઠથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy