SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभूतम् २५३ विलोक्य पुनगौतमः प्रश्नयति-'ता एएसि णं पंचण्हं संवच्छराणं दोच्चं पुणिमासिणिं चंदे केणं णक्खत्तेणं जोएइ' तावत् एतेषां पञ्चानां सम्वत्सराणां द्वितीयां पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति ! । 'ता' तावत्-तत्र चन्द्रसूर्ययोः पौर्णमासी नक्षत्रयोगविचारे 'एएसि णं' एतेषामनन्तरोदितानां युगबोधकानां पञ्चानां सम्बत्सराणां-चान्द्रचान्द्राभिवद्धित संज्ञकानां वत्सराणां मध्ये संचरन् चन्द्रो द्वितीयां पौर्णमासीं 'केणं णक्खत्तेणं' केन नक्षत्रेण सह वर्तमान:-कस्मिन् नक्षत्रे स्थितः सन् 'जोएइ युनक्ति-द्वितीयां पौर्णमासी परिसमापयतीति गौतमस्य प्रश्नजिज्ञासां श्रुत्वा भगवानाह-'ता उत्तराहिं पोटुवयाहिं' तावत् उत्तराभ्यां प्रौष्ठपदाभ्यां । तत्र पौर्णमासी नक्षत्रयोगविचारे चन्द्रः उत्तराप्रौष्ठपदा-उत्तराभाद्रपदा नक्षत्रेण सह वर्तमानः सन् द्वितीयां पौर्णमासी परिसमापयति, अत्रापि उत्तराप्रौष्टपदानक्षत्रस्य द्वितारकत्वात् द्विवचनप्रयोग एव समुचितः प्राकृतत्वात् सूत्रे बहुवचनं प्रयुक्तं वत्तते । अतः 'उत्तराहिं पोटवयाहिं' इत्यत्र उत्तराभिः प्रौष्ठपदाभिः स्थाने उत्तराभ्यां प्रौष्ठपदाभ्यामित्येवं रूपैव छाया समुचितेति । अथ नक्षत्रस्य सूक्ष्मविभागं दर्शयति-'उत्तराणं पोट्टवयाणं सत्तावीसं मुहुत्ता चोदसय बावद्विभागे मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता बावटि चुणिया किया है। इसप्रकार गणित प्रक्रिया को जानकर श्रीगौतमस्वामी पुनः प्रश्न करते हैं-(ता एएसिणं पंचण्हं संवच्छराणं दोच्चं पुणिमासिणिं चंदे केणं णक्खत्तेणं जोएइ) चंद्रसूर्य के पूर्णिमा के नक्षत्र योग विचारणा में (एएसि ण) ये आगे कथ्यमान युगबोधक पांच संवत्सर-चान्द्र चान्द्र अभिवद्धितादि संज्ञावाले संवत्सरों में संचार करता हवा चंद्र दूसरी पूर्णिमा को (केणं णक्खते ण) कौनसा नक्षत्र में रहकर (जोएइ) दूसरी पूर्णिमा को समाप्त करता है ? इसप्रकार गौतमस्वामी का प्रश्न सुनकर के उत्तर में श्रीभगवान् कहते है(ता उत्तराहिं पोट्टवयाहिं) उत्तरापौष्टपदा नक्षत्र से युक्त होकर चंद्र दूसरी पूर्णिमा को समाप्त करता है। __अब नक्षत्र का सूक्ष्मविभाग दिखाते हैं-(उत्तराणं पोट्टवयाणं सत्तावीसं मुहुत्ता चोइस य बावट्ठिभागे मुहुत्तस्स बावटिभागं च सत्तट्टिहा छेत्ता अगित प्रठियाने नवीन श्रीगीतमस्वामी शिथी प्रभुश्रीने पूछे छे-(ता एएसि गं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणिं चंदे केणं णखत्तेणं जोएइ) 'द्र सूर्य नाभिा सभा५४ नक्षत्र योगना विद्यारम (एएसि ण) 0 मा ४२वामा भावना। युगमोधर यांद्र यांद्र અભિવર્ધિતાદિ સંજ્ઞાવાળા પાંચ સંવત્સરમાં સંચાર કરતે ચંદ્ર બીજી પુનમને (of णक्खत्तणं) ४॥ नक्षत्रमा २हीने (जोएइ) मी पुनमने समाप्त ४२ छ ? २मा प्रभारी ना श्रीगौतमस्वाभाना प्रश्नने सामणीन. उत्तरमा श्रीमावान् ४ छ-(ता उत्तराहिं पोटुवयाहि) ઉત્તરા પ્રષ્ટિપદા નક્ષત્રનો વેગ કરીને ચંદ્ર બીજી પૂર્ણિમાને સમાપ્ત કરે છે. वे नक्षत्र यो समधी सूक्ष्म विया मताव छ,-(उत्तराणं पोढवयाणं सत्तावीस मुहुत्ता श्री सुर्यप्रति सूत्र : २
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy