SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ ८३० सूर्यप्रज्ञप्तिसूत्रे परिणमयति । ततः पञ्चमी प्रौष्ठपदीममावास्यां पुनर्मघानक्षत्रं चतुर्विशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेमु एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तपष्टिभागेषु २४ ।। एतावन्मितेषु अतिक्रान्तेषु ता पञ्चमी प्रौष्ठपदीममावास्यां मघानक्षत्र परिसमाप्तिमुपनयतीति परिस्फोटार्थप्रतिपादिका भावनेति । अथ आश्विन्यादीनाममावास्यानां पाठक्रमेण सूत्रन्यासः 'ता आसोइण्णं अमावासं कइ णक्खत्ता जोएंति ता दोण्णि णक्खत्ता जोएंति तं जहा-हत्थो चित्ता य' तावत् आश्विनीममावास्यां कति नक्षत्राणि युञ्जन्ति । तावत् द्वे नक्षत्रे युक्तः। तद्यथा हस्तश्चित्रा च । तावदिति प्राग्वत् हस्तश्चित्रा चेति द्वे एव नक्षत्रे आश्विनी-आश्विनमासभाविनीममावास्यां यथासम्भवं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयतः। अत्राप्युक्तक्रमो व्यवहारदृशैव ज्ञेयः। परमार्थतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि युञ्जन्ति, उत्तराफाल्गुनी हस्तश्चित्रा चेति । तत्र प्रथमाचतुर्थी प्रौष्ठपदी अमावास्या को समाप्त करता है। तत्पश्चात् पांचवीं प्रौष्ठ. पदी अमावस्या को पुनः मघा नक्षत्र चोवीस मुहूर्त तथा एक मुहूर्त का बासठिया सुडतालीस भाग तथा बासठिया एक भाग का सडसठिया पचपन भाग २४ इतना प्रमाण व्यतीत होने पर उस पांचवी प्रौष्टपदी अमावास्या को मघा नक्षत्र समाप्त करता है इस प्रकार से स्पष्टार्थ प्रतिपादित भावना कही है। अब अश्विनी आदि अमावास्या का सूत्रपाठ के कथन पूर्वक कथन करते हैं-(ता आसोइण्णं अमावास कइ णवत्ता जोएंति ता दोणि णक्वत्ता जोएंति तं जहा हत्थो चित्ता य) अश्विन मास भाविनी अमावास्या का कितने नक्षत्र योग करते हैं ? हस्त एवं चित्रा ये दो नक्षत्र योग करते हैं। अर्थात् हस्त एवं चित्रा ये दो नक्षत्र आश्विनी अमावास्या को यथासम्भव चंद्र के साथ योग कर के समाप्त करता है । यह क्रम यहां पर व्यवहार दृष्टि से जानना चाहिये, वास्तविक रीति से तो आश्वयुजी अमावास्या को उत्तराચેથી પ્રૌષ્ઠપદી અમાસને સમાપ્ત કરે છે, તે પછી પાંચમી પ્રૌષ્ઠપદી અમાસને ફરીથી મઘા નક્ષત્ર વીસ મુહૂર્તના બાસઠિયા સુડતાલીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પંચાવન ભાગ આટલું પ્રમાણ વીતે ત્યારે એ પાંચમી પ્રૌષ્ઠપદી અમાસને મઘા નક્ષત્ર સમાપ્ત કરે છે. આ રીતે સ્પષ્ટાર્થ બેધક ભાવના કહી છે. હવે અશ્વિની વિગેરે અમાવાસ્યાના સૂત્રપાઠના કમ પૂર્વક કથન કરવામાં આવે છે– (ता आसोइण्णं अमावांसं कइ णक्खता जोएंति ता दोणि णक्खत्ता जोएंति तं जहा हत्थो चित्ता य) मासो भासनी सभासना डेटा नक्षत्र यो ४२ छ ? ९२त मने यित्रा में નક્ષત્ર આ માસની અમાસને યથાસંભવ ચંદ્રની સાથે ગ કરીને સમાપ્ત કરે છે, આ કમ અહીંયાં વ્યવહાર દષ્ટિથી સમજ. વાસ્તવિક રીતે તે આ માસની અમાસને ઉત્તરાફાલ્ગની અને હસ્ત તથા ચિત્રા એ ત્રણ નક્ષત્ર ગ કરે છે. તેમાં પહેલી આશ્વિની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy