SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतमाभृतम् ___८०३ नामयुक्तां तां ज्यैष्ठी चतुर्थी पौर्णमासी परिसमापयति । ततः च शेषां पञ्चमी ज्येष्ठामौली पौर्णमासीम् अनुराधानक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्वयोः सप्तषष्टिभागयोः चन्द्रेण सह यथायोगं संयुज्यानुराधानक्षत्रं तां पश्चमी ज्येष्ठामौली पौर्णमासी परिसमाप्तिमुपनयतीति । ज्येष्ठमासभाविन्याः पौर्णमास्याः विस्तृतां व्याख्यां श्रुवा पुनगौतमः पृच्छति-'ता आसाढिण्णं पुण्णिमं कति णक्खत्ता जोएंति' तावत् आषाढी खलु पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति प्राग्वत् णमिति पादपूत्तौं कति संख्यकानि नक्षत्राणि आषाढी-आषाढमासभाविनी पौर्णमासी यथायोगं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयन्तीति कथय भगवन्निति गौतमोक्तिं श्रुत्वा भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा पुव्वासाढा उत्तरासाढा' तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा पूर्वाषाढा उत्तराषाढा चेति । तावदिति पूर्ववत् पूर्वाषाढोत्तराषाढेति द्वे एव नक्षत्रे आषाढमासभाविनी पौर्णमासी युङ्क्तः-यथायोगं चन्द्रेण साई संयुज्य तां पोर्णमासी परिसमापयतः। स्वनाम वाली उस चौथी ज्येष्ठी पूर्णिमा को समाप्त करता है। तदनन्तर शेष पांचवीं ज्येष्ठा मूली पूर्णिमा को अनुराधा नक्षत्र बारह मुहूर्त एवं एक मुहूर्त का बासठिया दस भाग एवं बासठिया एक भाग का सडसठिया दो भाग शेष रहने पर चन्द्र के साथ यथायोग योग कर के अनुराधा नक्षत्र उस पांचवीं ज्येष्ठा मूली पूर्णिमा को समाप्त करता हैं। इस प्रकार ज्येष्ठा मूलि पूर्णिमा का सविस्तर व्याख्या सुनकर के गौतमस्वामी फिर से प्रश्न करते हैं (ता आसाढिण्णं पुणिमं कति णक्खत्ता जोएंति) कितने नक्षत्र आषाढ मास भाविनी पूर्णिमा का यथायोग चन्द्र के साथ योग कर के समाप्त करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुन कर उत्तर देते हुवे भगवान् कहते हैं-(ता दोणि णक्खत्ता जोएंति तं जहापुवासाढा उत्तरासाढा) पूर्वाषाढा एवं उत्तराषाढा ये दो नक्षत्र आषाढ मास ચોથી ચેષ્ઠી પુનમને સમાપ્ત કરે છે. તે પછી બાકીની પાંચમી જયેષ્ઠા મૂલી પુનમને અનુરાધા નક્ષત્ર બાર મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા દસ ભાગ અને બાસઢિયા એક ભાગના સડસઠિયા બે ભાગ બાકી રહે ત્યારે ચંદ્રની સાથે યથાગ્ય એગ કરીને અનુરાધા નક્ષત્ર એ પાંચમી જેઠમાસની પુનમને સમાપ્ત કરે છે. આ પ્રમાણે જ્યેષ્ઠામૂલિ પુનમનું સવિસ્તર વ્યાખ્યાન સાંભળીને શ્રીગૌતમસ્વામી शथी प्रश्न पूछे छे-(ता आसाढिण्ण पुण्णिम कति णक्खत्ता जोएंति) 2 नक्षत्र અષાઢમાસ ભાવિની પુનમને યથાયોગ ચંદ્રની સાથે ચાગ કરીને સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને તેને ઉત્તર આપતાં ભગવાન કહે છે–(T दो णि णक्खत्ता जोएंति त जहा-पुव्वासाढा उत्तरासाढा य) पूर्वाषाढी अने उत्तराषाढ़ा એ બે નક્ષત્ર અષાઢમાસ ભાવિની પુનમને ચંદ્રની સાથે યથાયોગ્ય ગ કરીને એ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy