SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ७८१ सप्तषष्टिभागेर भिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात् त्रयोदशमुहूर्त्ताः १३ एकस्य च मुहूर्त्तस्य पञ्चाशद् द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य अष्टाविंशतिः सप्तषष्टिभागाः समागतं श्रवण नक्षत्र पविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वषष्टिभागस्य एकोनचत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्टीं पौर्णमासीं परिसमापयति । एवं चतुर्थी श्राविष्ठीं पौर्णमासीं धनिष्ठानक्षत्रं पोडशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य, त्रयस्त्रिंशति द्वापष्टिभागेषु एकस्य द्वापष्टिभागस्य च पञ्चविंशती सप्तषष्टिभागेषु शेषेषु परिसमापयति । पञ्चमीं श्राविष्ठीं पौर्णमासीं श्रवणनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य षष्टिसंख्येषु द्वाषष्टिभागेषु एकस्य च द्वापष्टिमागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति । तदेवं यानि नक्षत्राणि श्राविष्ठीं पौर्णमासीं परिसमापयन्ति तान्युक्तानि सम्प्रति यानि प्रोष्ठपदीं पौर्णमासीं परिसमापयन्ति तान्याह - 'ता से अभिजित नक्षत्र शोधित होता है। तत्पश्चात् तेरह मुहूर्त रहता है तथा एक मुहूर्त का बासठिया पचास भाग ५० एवं एक बासठिया भाग का सडसठिया अठाईस भाग हैं पर आगत श्रवणनक्षत्र छन्वीस मुहूर्त में एक मुहूर्त का बासठिया ग्यारह भाग में बासठिया एक भाग का सडसठिया उनचालीसभाग शेष रहने पर तीसरी श्राविष्ठी पूर्णिमा समाप्त होती है । इसी प्रकार चौथी श्रविष्टि पूर्णिमा धनिष्ठानक्षत्र का सोलहमुहूर्त, तथा एक मुहूर्त का बासठिया तेतीस भाग तथ बासठिया एक भाग का सडसठिया पचीस भाग शेष रहने पर समाप्त होती है। पांचवी श्रविष्ठिपूर्णिमा श्रवणनक्षत्र बारहमुहूर्त तथा एक मुहूर्त का बासठिया साठ भाग तथा एक बासठियाभागका सडसठिया बाईस भाग शेष रहने पर समाप्त होती है । इस प्रकार जो नक्षत्र श्रविष्टिपूर्णिमाको परिसमाप्त करते है उन का कथन किया अब जो नक्षत्र प्रोष्ठपदी पूर्णिमाको परिसमाप्त करते है उनका कथन किया जाता है- 'ता पोट्ठवइण्णं પછી તેર મુહૂત રહે છે. તથા એક મુહૂતના ખાસિયા પચાસ ભાગ પુ તથા એક ખાસિયા ભાગના સડસિયા અત્યાવીસ ભાગ ર્ પર આવેલ શ્રવણ નક્ષત્ર છવ્વીસ સુહૂર્ત અને એક મુહૂર્તના ખાડિયા અગ્યાર ભાગ તથા ખાડિયા એક ભાગના સડસિયા આગણચાલીસ ભાગ શેષ રહે ત્યારે ત્રીજી શ્રાવિષ્ઠિ પુનમ સમાપ્ત થાય છે. એજ પ્રમાણે ચાથી શ્રાવિષ્ઠિ પુનમ ધનિષ્ઠા નક્ષત્રના સાળ મુહૂત તથા એક મુહૂતના ખાડિયા તેત્રીસ ભાગ તથા ખાસિયા એક ભાગના સડસડયા પચીસ ભાગ શેષ રહે ત્યારે સમાપ્ત થાય છે. પાંચમી શ્રાવિષ્ઠિ પુનમ શ્રવણ નક્ષત્ર ખાર મુહૂત તથા એક મુહૂર્તના ખાસિયા સાઠ ભાગ તથા એક ખાસિયા ભાગના સડસિયા ખાવીસ ભાગ શેષ રહે ત્યારે સમાપ્ત થાય છે. એજ પ્રમાણે જે નક્ષત્ર શ્રાવિષ્ઠિ પુનમને સમાપ્ત કરે છે તેનું કથન કર્યું, હવે જે નક્ષત્ર औष्ठयही चुनभने सभाप्त तेनु अथन श्वामां आवे छे. (ता पोटुबइण्णं पुष्णिमासिं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy