SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७१५ प्रोष्ठपदायाः समर्पयति ॥ - एवं पूर्वोक्तेन प्रकारेण खलु इति निश्वये धनिष्ठाया: समर्पणाद् अनन्तरं शतभिषा खलु नक्षत्रं केवलमेकां रात्रिं चन्द्रेण सह योगं युनक्ति, योगं युक्त्वा चन्द्रेण सार्द्ध योगं संगमय्य पुनर्योगम् अनुपरिवर्त्तयति पश्चाद् विनिमयति- प्रतिभाण्डयति, ततश्च पुनर्योग मनुपरिव-योगमनुविनिमय्य प्रातश्चन्द्रं पूर्वायाः प्रोष्ठपदायाः - पूर्वाभाद्रपदायाः समर्पयति- ददाति इह पूर्वाभाद्रपदा नक्षत्रस्य प्रातश्चन्द्रेण सार्द्ध प्रथमतया योगः प्रवृत्तस्ते - नात्र पूर्वभागमुच्यते, तथा चात्रोच्यते - 'ता पुव्वापोडवया खलु णक्खत्ते पुव्वंभागे समक्खेत्ते तीस मुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ, तओ पच्छा अवरराई' तावत् पूर्वाप्रोष्ठपदा खलु नक्षत्रं पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त्त तत् प्रथमतया प्रातः चन्द्रेण सार्द्ध योगं युनक्ति, ततः पश्चात् अपरां रात्रिं च । तावत् - ततः - शतभिषजः समर्पणादनन्तरं स्वात्मनः प्रवृत्तसमयादारभ्य पूर्वाभाद्रपदानक्षत्रं खलु पूर्वभागं प्रातरेव चन्द्रेण सह प्रथमयोगतया अहोरात्रस्य प्रथमभागम्, अत एव समक्षेत्र- समस्ताहोरात्र व्याप्तं योग करता है, चन्द्र के साथ योग करके योग का अनुपरिवर्तन माने पश्चात् विनिमय करता है माने बदलता है इस प्रकार योग अनुपरिवर्तन करके अर्थात् योग का विनिमयन करके प्रातः काल में चंद्र को प्रोष्ठपदा माने पूर्वाभाद्रपदा नक्षत्र को समर्पण करता है अर्थात् देता है, यहां पर पूर्वाभाद्रपदा नक्षत्र का प्रातः काल में चन्द्र के साथ प्रथम योग प्रवृत्त होता है अतः यहां पूर्व भाग कहा जाता है, इस विषय में कहा भी है- (ता पुत्र्वापोट्ठवया खलु णक्खते पुर्वभागे समक्खेत्ते तीसइ मुहुत्ते तप्पढयतयाए पातो चंदेण सद्धिं जोयं जोएइ, तओ पच्छा अवरराई) शतभिषक् को समर्पण करने के बाद पूर्वाभाद्रपदा नक्षत्र अपने प्रवृत्त समय से आरम्भ करके प्रातः काल ही चन्द्र के साथ प्रथम योग होने से अहोरात्र का प्रथम भाग अतएव समक्षेत्र अर्थात् समग्र अहोरात्र व्याप्त तीस मुहूर्त परिमित काल व्याप्त वहां से प्रथम आरंभ होने ચંદ્રની સાથે યાગ કરીને યાગનું અનુપરિવર્તન કરે છે. ચેાગનુ અનુપસ્થિત ન એટલે કે ચેાગના વિનિમય કરે છે. અર્થાત્ બદલે છે. આ રીતે યાગનું અનુપરિવર્તન કરીને એટલે કે યાગના વિનિમય કરીને પ્રભાતકાળે ચંદ્રને પ્રૌષ્ઠપદા એટલે કે પૂર્વાભાદ્રપદા નક્ષત્રને સમર્પિત કરે છે. એટલે કે આપે છે. અહીંયાં ર્વાભાદ્રપદા નક્ષત્રને પ્રાતઃકાળમાં ચંદ્રની સાથે પ્રથમ યાગ પ્રવૃત્ત થાય છે. તેથી અહીંયાં પૂર્વભાગ કહેલ છે. આ સંબંધમાં કહ્યું ७ छे.- (त' पुत्रापोटुवया खलु णक्खत्ते पुव्वंभागे समकखेत्ते त्तीसइमुहुत्ते तप्पमढयाए पातो चंद्रेण सद्धिं जोयं जोएइ, तओ पच्छा अवरराइं ) शतभिषा नक्षत्रने यन्द्रने समर्पित પછી પૂર્વભાદ્રપદા નક્ષત્ર પોતાના પ્રવ્રુત્ત સમયથી આર ંભીને પ્રાતઃકાળમાં જ ચંદ્રની સાથે પ્રથમ ચાગ હાવાથી અહેારાત્રના પ્રથમ ભાગ અતએવ સમક્ષેત્ર અર્થાત્ સંપૂર્ણ અહેરાત ત્રીસ મુહૂત પ્રમાણુકાળ વ્યાપ્ત ત્યાંથી પ્રથમ આરંભ થવાથી પ્રાતઃકાળમાં અર્થાત્ નક્ષેત્ર શ્રી સુર્યપ્રાપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy