SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३५ दशमप्राभृतस्य तृतीयं प्राभृतप्राभृतम् ____६९७ तावत्-भगवन् ! श्रूयतां तावदन्यो विशेषः प्रष्टव्योऽस्ति, एतेषां-पूर्वतः प्रतिपादितानाम् अष्टाविंशते नक्षत्राणां मध्ये कतराणि-कतिसंख्याकानि किं नामधेयानि च नक्षत्राणि पूर्वभागानि-दिवापूर्वभागगतानि-दिवसस्य पूर्वभागगश्चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि पूर्वभागानि समक्षेत्राणि-सम्पूर्णाहोरात्रव्याप्तानि, सम-सम्पूर्ण महोरात्रप्रमित क्षेत्रं चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि समक्षेत्राणि-सम्पूर्णाहोरात्रगतानि अतएव त्रिंशन्मुहूर्तानि-त्रिंशन्युहूर्ततुल्यानि-नाक्षत्रिपष्टिंघटिकाप्रमितानि प्रज्ञप्तानि सन्तीति ॥ तथा'कयरेहितो कयरेहिंतो कयरे णक्खत्ता उभयंभागा दिवड्डक्खेत्ता पणतालीसइमुहुत्ता पण्णत्ता' कतरेभ्यः कतरेभ्यः कतराणि नक्षत्राणि उभयभागानि द्वयर्द्ध क्षेत्राणि पश्चचत्वारिंशन्मुहुर्तानि प्रज्ञप्तानि ॥ कतरेभ्यः कतरेभ्यः-कियत् कियत् संख्याविशिष्टेभ्यो नक्षत्रेभ्यः कतराणि नक्षत्राणि-कियत्संख्याकानि नक्षत्राणि तादृशानि सन्ति यानि खलु उभयभागानि-दिवसरात्रिगतानि-उभयं-दिवसरात्री तस्य दिवसस्य रात्रेश्च भागानि-उभयभागगतानि चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि उभयभागगतानि द्वयर्द्धक्षेत्राणि-सा कमात्रक्षेत्रव्याप्तानि-द्वितीयमर्द्ध यस्य तवयर्द्ध-सार्दैक मित्यर्थः-सार्द्धमहोरात्रप्रमितं क्षेत्रं विद्यते येषां हे भगवन् ये पूर्वप्रतिपादित अठाईस नक्षत्रों में कौन से नक्षत्र माने कितनी संख्यावाले एवं कौन नाम वाले नक्षत्र पूर्वभाग वाले माने दिवस के पूर्वभाग गत चन्द्रयोग की आदि में रहे वह पूर्वभाग गत नक्षत्र कहे जाते हैं तथा समक्षेत्र माने संपूर्ण अहोरात्र व्याप्त अर्थात् संपूर्ण अहोरात्र प्रमित क्षेत्र में चन्द्र के साथ योग करके रहे वह समक्षेत्र नक्षत्र कहे जाते हैं, अर्थात् सम्पूर्ण अहोरात्र गत अत एव तीस मुहर्त प्रमाण तुल्य माने नक्षत्र संबंधी साठ घटिकायुक्त कहे गये हैं, तथा (कपरेहिंतो कयरेहितो कयरे णक्खत्ता उभयं भागा दिवडक्खेता पणतालीसह मुहत्ता पण्णत्ता) कितनी संख्यावाले नक्षत्रों ऐसे हैं जो उभय भाग होते हैं, माने दिवसरात्रि गत होते हैं, उभय माने दिवस रात्री उस दिवस रात्रि के भाग वह उभय भाग कहे जाते हैं देढ अहोભગવન આ પહેલાં પ્રતિપાદન કરેલ અથ વીસ નક્ષેત્રોમાં કયા નક્ષત્રો એટલે કે કેટલી સંખ્યાવાળા અને કયા નામવાળા નક્ષત્ર પૂર્વભાગવાળા અર્થાત્ દિવસના પૂર્વ ભાગમાં રહેલા ચંદ્રગની આદિમાં રહે તેને પૂર્વ ભાગ ગત નક્ષત્ર કહેવામાં આવે છે. તથા સમક્ષેત્ર એટલે કે સંપૂર્ણ અહેરાત્ર વ્યાપ્ત અર્થાત્ સંપૂર્ણ અહોરાત્ર જેટલા ક્ષેત્રમાં ચંદ્રની સાથે વેગ કરીને રહે તે સમક્ષેત્ર નક્ષત્ર કહેવાય છે. અર્થાત્ સંપૂર્ણ અહેરાત્ર ગત એટલે त्रीस भुत प्रभाव अर्थात् नक्षत्र समाधी सा8 4थी युत ४९८छे. तया (कयरे हिंतो कयरेइिंतो कयरे णखत्ता उभयंभागा दीवडूढक्खेत्ता पणतालीसइ मुहुत्ता पण्णत्ता) કેટલી સંખ્યાવાળા નક્ષત્રો એવા છે જે ઉભય ભાગ હોય છે.? એટલે કે દિવસરાત્રિગત હોય છે? ઉભય એટલે દિવસરાતના ભાગ કહેવાય છે. દોઢ અહોરાત્ર જેટલું ક્ષેત્ર જેનું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy