SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ६८८ सूर्यप्रज्ञप्तिसत्र त्रयस्त्रिंशत् संख्याकान् सप्तषष्टिभागान् अहोरात्रस्य समुपभोगं व्रजन्ति, एतेषामपार्द्धनक्षत्रत्वादिति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं व्रजन्ति, प्रत्येक नक्षत्राणि पूर्वोक्त प्रतिपादितप्रामाण्यात् । सार्द्धत्रयस्त्रिंशतश्च पञ्चभिर्भागे हृते सति (३३+३):५= ६ + लब्धाः पूर्णाः षट् अहोरात्राः पश्चादवशिष्यन्ते च सार्द्धत्रयाणां पञ्चभागाः ३३ सवर्णनेन के मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते तदा x ३०=22 दशोत्तरस्य शतद्वयस्य दशमांशः । ततो दशभिर्भागे हृते लब्धा एकविंशतिर्मुहूर्ताः २१ मु. । यथाक्रमेण न्यासः -६ अहोरात्राः, २१ मुहूर्ताः । तेनोक्तं-षट् अहोरात्रान् एकविंशतिं च मुहूर्तानिति । अत्र प्रतिपादितानां शतभिषादि षण्णक्षत्राणा मित्थमेवेति । उक्तञ्चान्यत्र ग्रन्थान्तरे-'सयभिसया भरणीओ अद्दा अस्सेससाई जिट्ठा य । वच्चंति मुहुत्ते एकवीसे छच्चेव अहोरत्ते ॥१॥ इत्यादि ॥ तथा च-'तत्थ जेते तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति तेणं पण्णरस, तं जहा-सवणो धणिट्ठा पुव्वाभहवया रेवती अस्सिणी कत्तिया मग्गसिरं भाग उपभोग करते हैं कारण की ये अपार्ध नक्षत्र होते हैं। अतः पूर्व प्रतिपादित प्रामाण्य से इतने अहोरात्र के पांच भाग सूर्य के साथ गमन करते हैं । सार्ध तेतीस को पांच का भाग देने पर ३३+३ =६ पूरे छ अहोरात्र होते हैं एवं पश्चात् ३॥ साडे तीन का पांचवां भाग शेष रहता है। ३६ उनको - इसका मुहूर्त बनाने को तीससे गुणा करे तब ४३०१ दोसो दस का दशमांश होता है। इसका दस से भाग करे तो इक्कीस मुहूर्त आजाते हैं २१ मुहूर्त यथाक्रम से ६ अहोरात्र २१ मुहूर्त होते हैं अतः कहा है कि छ अहोरात्र एवं इक्कीस मुहूर्त । यहां प्रतिपादित शतभिषादि छह नक्षत्रों का इसी प्रकार का योग होता है, अन्यत्र ग्रन्थान्तर में कहा भी है-(सयभिसया भरणीओ अद्दा अस्सेस साई जिट्ठा य वच्चंति मुहुत्ते इक्कवीसे छच्चेव अहोरत्ते ॥१॥ इत्यादि तथा (तत्थ जे ते तेरस अहोरत्त दुवालसमुहुत्ते सूरेण सद्धिं કારણ કે આ નક્ષત્રો અપાઈ નક્ષત્રો હોય છે. તેથી પહેલા પ્રતિપાદન કરેલ પ્રમાણથી આટલા અહોરાત્રનાં પાંચ ભાગ સૂર્યની સાથે ગમન કરે છે સાડી તેત્રીસને પાંચમાં ભાગ કરવાથી ૩૩૬=૧ પૂરા છે અહોરાત્ર થાય છે. અને ૩ સાડા ત્રણને પાંચમો ભાગ શેષ રહે छ. 30 ने५ =* मानु मुहूत मनायi भाटे त्रीसथा गुणुकाम मावे ते१.४३०= ૨૦ બસે દસને દસમાંશ ભાગ થાય છે. એને દસથી ભાગવામાં આવે તો એકવીસ મહ મળી આવે છે, ૨૧ મુ. કમાનુસાર ૬ છે અહોરાત્રને ૨૧ એકવીસ મુહૂર્ત થાય છે. તેથી કહ્યું છે કે-છ અહોરાત્ર અને એકવીસ મુહૂર્ત અહીંયાં પ્રતિપાદન કરેલ સતભિષકદિ ७ नक्षत्रोना ! १४ प्रमाणे या थाय छे. अन्यत्र ग्रन्थान्तरमा यु पाएछे. (सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठाय । वच्चंति मुहुत्ते इक्कवोसे छच्चेव अहोरत्ते ॥१॥ ४त्यादि तथा (तत्थ जे ते तेरस अहोरत्त दुवालस यमुहुत्ते सूरेण सद्धिं जोयं जोएंति ते गं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy