SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६५६ सूर्यप्रशप्तिसूत्रे दिवसस्य किं गते वा शेषे वा ? ॥ तावदिति पूर्ववत् सातिरेकोनषष्टिपौरुषी-किञ्चिदधिकैकोनषष्टिपुरुषप्रमाणा छाया दिवसस्य किं गते वा शेषे वा-दिवसस्य कियभागान्तरे वा भवतीति शिष्यः पृच्छति, ततो गुरुः कथयति-ता णत्थि किंचि गए वा सेसे वा' तावनास्ति किञ्चिद् गते वा शेषे वा ॥-तावदिति प्रागवत् दिवसस्य किश्चिदपि भागे गतेव्यतीते शेषे वा तादृशी छाया न भवतीति । अर्थात् सातिरेकैकोनपष्टिपौरषी छायातु दिवसस्य प्रारम्भसमये-सूर्योदयसमकाले सूर्यास्तासनकाले वा भवति, न तत्र दिवसस्य कियदपि गणनापात्रं भागं विभजितुं शक्यत इत्यर्थ स्तेनाह-'णत्थि किंचि गए वा सेसे वा-इति ॥ अथ सम्प्रति-छायाभेदान् व्याचप्टे-'तत्थ खलु इमा पणवीसनिविट्ठा छाया पण्णत्ता' तत्र खल इमाः पञ्चविंशतिविधाश्छायाः प्रज्ञप्ताः॥-तत्र-तस्यां छायायां विचार्यमाणायां खलुइति निश्चितम् इमा-वक्ष्यमाणप्रकाराः पञ्चविंशतिविधा:-पञ्चविंशतिप्रकाराच्छायाः प्रज्ञप्ताःउनसठ पुरुष प्रमाण की छाया दिवसका कितनाभाग जाने पर या शेष रहने पर होती है ? उत्तर में प्रभुश्री कहते हैं-(ता णत्थि किंचि गए वा सेसे वा) दिवस का कोइ भी भाग व्यतीत होने पर अथवा शेष रहने पर इस प्रकार की छाया नहीं होती है, अर्थात् कुछ अधिक उनसठ पुरुष प्रमाणवाली छाया दिवस के प्रारम्भकाल में माने सूर्य के उदय सम समयमे अथवा सूर्य के अस्त के समीप समय में होता है, उस समय दिवसका कोइ भी गणना पात्र भाग कहना शक्य नहीं अर्थात् कुछ भी काल विभाजित कर नहीं सकते अतः कहते हैं (णस्थि किं चि गएवा सेसे वा)। अव छाया का भेद कहते हैं-(तत्थ खलु इमा पणवीसनिविट्ठा छाया पण्णत्ता) छाया की विचारणा में निश्चितरूप से ये वक्ष्यमाण प्रकारवाली पचीस प्रकार की छाया होती है-माने-मतान्तर से या ग्रन्थान्तर में प्रतिपादित छाया दिवसस्स किं गए वा सेसे वा) साति२४ अर्थात् ४४ पधारे माणसा४ ५३५ પ્રમાણુની છાયા દિવસને કેટલે ભાગ જાય ત્યારે અથવા બાકી રહે ત્યારે થાય છે? मान। उत्तरमा प्रमुश्री ४१ छ-(ता णत्थि किंचि गए वा सेसे वा) हिवसनो ५५ मा વીતવાથી અથવા બાકી રહેવાથી આ પ્રકારના પ્રમાણની છાયા થતી નથી, અર્થાત્ કંઈક વધારે ઓગણસાઠ પુરૂષ પ્રમાણની છાયા દિવસના આરંભ કાળમાં અર્થાત સૂર્યોદયના સમ સમયમાં અથવા સૂર્યના અસ્તના સમકાળમાં થાય છે. તે સમયે દિવસને ગણના પાત્ર કઈ પણ ભાગ કહેવાનું શક્ય નથી. અર્થાત્ કંઈપણ કાળને ભાગ કરીને કહી શકાય तेम नथी. तेथी. डे छे 3-(गत्थि किंचि गए वा सेसे वा) हवे छायाना मेहवामां आवे छे-(तत्थ खलु इमा पणवीसनिविद्वा छाया पण्णत्ता) છાયાની વિચારણામાં નિશ્ચિતપણાથી આ વક્ષ્યમાણ પ્રકારની પચીસ પ્રકારની છાયા હોય છે, એટલે કે મતાન્તરથી અથવા ગ્રન્થાન્તરમાં પ્રતિપાદન કરેલ છે, જે આ પ્રમાણે છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy