SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६४० सूर्यप्रज्ञप्तिसूत्रे खलु दिवसे सूर्यों न काञ्चित् पौरुषी छायां निवर्तयति, तं०-तस्मिंश्च खलु दिवसे उद्गमनमुहूर्ते अस्तमनमुहूर्ते च नो चैव खलु लेश्याम् अभिवई यन् वा निर्वेष्टयन वा ॥-तस्मिंश्च दिवसे-सर्वबाह्यमण्डलसञ्चरणदिने-सर्वाधिक रात्रिप्रमाणकाले भ्रमन् सूर्यो न काञ्चित् पौरुषी छायां-पुरुषप्रमाणां छायां निवर्तयति-समुत्पादयति, तथा च तस्मिन्नेव दिने उद्गमनमुहर्त-उदयवेलायाम् , अस्तमनमुहर्ते-सूर्यास्तकाले चनो चैव-नैव खलु लेश्यां तदानीं सूर्यो लेश्यामभिवर्द्धयन् भवति, नैव वा निर्वेष्टयन्-हापयन् भवति, । अभिवर्द्धने अधिकाधिकतरायाः, निर्वेष्टने च हीनहीनतरायाः छायायाः सम्भवप्रसङ्गात् ।। तदेवं परतीर्थिकप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः पुनः स्वमतशङ्कापरिहारार्थ पृच्छति, यथा'ता कइ कटुं ते सूरिए पोरिसिच्छायं णिवत्तेइ आहियात्ति वएज्जा' तावत् कतिकाष्ठां ते सूर्यः पौरुषी छायां निर्वतयति आख्यात इति वदेत , तावत्-ययेवं परतीथिकानां प्रतिपत्नी 'ता' तर्हि तावत् भगवान् स्वमतेन त्वया कतिकाष्ठां-किं प्रमाणां पौरुषी छायां तेतवमते सूर्यो निवर्तयति-निर्वतयन् आख्यात इति वदेत-वास्तविक स्थिति भगवान् कथवा णिवुड्डेमाणे वा) उस सर्वबाह्यमंडल संचरण दिन में अर्थात् सर्वाधिक रात्रि प्रमाणवाले काल में भ्रमण करता हुवा सूर्य कोई भी प्रकार की पौरुषी छाया को नहीं उत्पन्न करता है । तथा उसी दिनमें उदय के समय में तथा सूर्यास्त काल में लेश्या को माने उस कालकी तेजोलेश्या को बढाता नहीं है । अथवा लेश्याको न्यून भी नहीं करता है। कारण की वद्धित होने पर अधिकतर तथा निर्वेष्टित होने पर छाया का हीन हीनतर होने का संभव रहता है। इस प्रकार परतीर्थिकों की मान्यतारूप दो प्रतिपत्तियों को सुनकर श्री. गौतस्वामी अपनी शंका कि निवृत्ति के लिये पूछते हैं-(ता कइ कटुंते सूरिए पोरिसिच्छायं णिवत्तेइ अहियत्ति वएजा) हे भगवन् जो परतीथिकों की इस प्रकार की मान्यता है (ता) तो आपके मतसे सूर्य कितने प्रमाणवाली पौरुषी छाया को निवर्तित करता कहा है ? सो यथार्थ स्थितिको आप कहीये, इस એ સર્વબાહામંડળના સંચરણ દિવસમાં અર્થાત્ સર્વાધિક રાત્રિ પ્રમાણુવાળા કાળમાં ભ્રમણ કરેતે સૂર્ય કેઈ પણ પ્રકારની રૂષી છાયાને ઉત્પન કરતા નથી, તથા એ દિવસમાં ઉદયના સમયમાં તથા સૂર્યાસ્તકાળમાં લેશ્યાને અર્થાત એ કાળની તેજલેશ્યાને વધારતો નથી, અથવા લેસ્થાને ન્યૂનપણ કરતું નથી. કારણ કે વધારો થવાથી અધિકાધિકતર તથા નિવેષ્ટિત થવાથી હીન હીનતર છાયા થવાનો સંભવ રહે છે. આ પ્રમાણે પરમતવાદીની માન્યતાવાળી બે પ્રતિપત્તિને સાંભળીને શ્રી ગૌતમस्वाभी पोतानी ना समाधान माटे प्रशुश्रीने पूछे छ-(ता कइ कटुंते सूरिए पोरिसि. छायं णिवत्तेइ, आहियति वएउजा) गवान् ने ५२तीथा मनी भावी शतनी मान्यता છે () તે આપના મતથી સૂર્ય કેટલા પ્રમાણુવાળી પરથી છાયાને નિવર્તિત કરે છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy