SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् संहारमाह-एके एवमाहुः १॥ 'एगे पुण एवमाहंसु-ता जया णं जंबुद्दीवे दीवे दाहिणड़े अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तया णं उत्तरडे वि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, जया णं उत्तरड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तया णं दाहिगड्ढे वि अट्ठारसमुहुत्ताणतरे दिवसे भवइ, एवं परिहावेयव्वं' एके पुनरेवमाहु स्तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्द्ध अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्द्धऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा खलु उत्तरार्दै अष्टादशमुहर्तानन्तरो दिवसो भवति तदा खलु दक्षिणादेऽपि अष्टादशमुहतीनन्तरो दिवसो भवति । एवं परिहातव्यम् ॥-एके पुनर्द्वितीया स्तीर्थान्तरीयाः कथयन्ति यत् श्रूयतां तावन्मम मतं यदा-यस्मिन् समये खलु-इति निश्चितं जम्बूद्वीपे द्वीपे दक्षिणाः-दक्षिण विभागा? अष्टादशमुहर्त्तानन्तर:-अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरम्-किश्चिद्धीनो हीनतरो वा-यावत् सप्तदशभ्यो मुहर्तेभ्यः किञ्चित् समधिकप्रमाणो दिवसो भवति तदा उत्तरार्द्धऽपि-उत्तरेऽस्मिन्न,ऽपि अष्टादशमुहूर्त्तानन्तरो दिवसो भवति, आयुष्मान् श्रमण यह प्रथम परतीर्थिक का स्वशिष्यों के प्रति आमन्त्रण वाक्य है उपसंहार करते हुए कहते हैं-कोइ एक प्रथम मतवादी इस प्रकार से अपना मत कहता है ।१। (एगे पुण एवमाहंसु ता जया णं जंबुद्दीये दीवे दाहिणड्डे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, तया णं उत्तरड्ढे वि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, जया णं उत्तरड़े अट्ठारसमुहत्ताणंतरे दिवसे भवइ, तया णं दाहिणड़े वि अट्टारसमुहुत्ताणंतरे दिवसे भवइ, एवं परिहावेयब्वं) पहले मतवादी का मत को सुनकरके कोइ एक दूसरा मतवादी कहने लगा की मेरे मत को सुनोजब जम्बूद्वीप नाम के द्वीप के दक्षिणार्द्ध में माने दक्षिणविभाग के अर्द्ध भाग में अठारहमुहूर्तानन्तर माने अठारह मुहूर्त प्रमाण में कुछ न्यून या न्यूनतर यावत् सत्रह मुहर्त से कुछ अधिक प्रमाण का दिवस होता है तब उत्तरार्द्ध में भी अठारहमुहर्त्तानन्तरका दिवस होता है। एवं जब उत्तरार्द्ध में શ્રમણ ! આ પ્રમાણે પહેલા પરતીથિકનું સ્વશિષ્ય પ્રત્યેનું આમંત્રણ વાક્ય છે, ઉપસંહાર કરતાં કહે છે કે કેઈ એક પહેલે મતવાદી આ પ્રમાણે પિતાનો મત જણાવે છે. તેના (एगे पुण एवमासु ता जया णं जंबुद्दीवे दीवे दाहिणडूढे अट्ठारसमुहुत्ताणंतरे दिवसे भवह, तया णं उत्तरडूढे वि अद्वारसमुहुत्ताणंतरे दिवसे भवइ जया णं उत्तरढे अद्वारसमुहुत्ताणतरे दिवसे भवइ तया णं दाहिणड्ढे वि अद्वारसमुहुत्ताणंतरे दिवसे भवइ, एवं परिहावे यव्य) पडसा भतवाहीना भतने सालणाने मे जाने मतवादी ४३वा हान्यो કે મારે મત સાંભળે જ્યારે જંબુદ્વીપ નામના દક્ષિણાર્ધમાં એટલે કે દક્ષિણ વિભાગના અર્ધભાગમાં અઢાર મુહૂર્તાનતર એટલે કે અઢાર મુહૂર્ત પ્રમાણમાં કંઈક ઓછા અથવા ન્યૂનતર યાવત્ સત્તર મુહૂર્તથી કંઈક વધારે પ્રમાણને દિવસ હોય છે. ત્યારે ઉત્તરાર્ધમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy