SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७८ सूर्यप्रज्ञप्तिसूत्रे कालः, सौरवर्षस्य पर्यवसाने समये सायनमिथुनान्तस्थे सूर्ये दिनमानस्य परमाधिकत्वं रात्रिमानस्य च परमाल्पत्वं भवतीत्यर्थः । एतेनेत्थं भवति यत् सायनकर्कादिप्रवेशकालो वर्षारम्भकालस्तथा सायनमिथुनान्तगतत्वं सूर्यस्य वर्षान्तकालो भवतीत्यर्थः । सू० २३ ॥ द्वितीय प्राभृतस्य तृतीयं प्राभृतप्राभृतम् समाप्तम् ॥२- ३॥ इति श्री विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलित-ललितकलापालापकप्रविशुद्ध गद्यपद्यानैकग्रन्थनिर्मापक- वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य' - पदविभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर - पूज्यश्री - घासीलाल - व्रतिविरचितायां श्री सूर्यज्ञसूत्रस्य द्वितीयं प्राभृतं समाप्तम् ॥ २॥ ज्ञात होता है कि सायन कर्कादि राशि का प्रवेशकाल वर्षारम्भ का काल होता है तथा सायनमिथुनान्त सूर्य के गमन वर्षा का अन्त काल होता है || सू० २३|| दूसरा प्राभृत का तीसरा प्राभृतप्राभृत समाप्त ॥ २-३ ॥ श्रीजैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालजी महाराज विरचित सूर्यप्रज्ञप्ति सूत्रकी सूर्यज्ञप्तिप्रकाशिका टीका में दूसरा प्राभृत समाप्त ॥२॥ લઘુ હોય છે. તેથી એ પ્રમાણે જણાય છે કે સાયનકર્માદિાશિના પ્રવેશ કાળ વર્ષારમ્ભકાળ હેાય છે. તથા સાયન મિથુનાન્ત સૂર્યંના ગમનના કાળ વર્ષના અન્તકાળ હોય છે. ાસૢ૦ ૨૩ા ખીજા પ્રાભૂતનું ત્રીજું પ્રામૃતપ્રાભૂત સમાપ્ત ॥ ૨-૩ ॥ શ્રી જૈનાચાર્ય -જૈનધમ દિવાકર-પૂજ્યશ્રી ઘાસીલાલજી મહારાજે રચેલ સૂર્ય પ્રજ્ઞપ્તિસૂત્રની સૂજ્ઞપ્તિપ્રકાશિકા ટીકામાં ખીજું પ્રાકૃત સમાપ્ત । ૨ ।। શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ फ
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy