SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञनिप्रकाशिका टीका सू० २३ द्वितीयग्राभृते तृतीयं प्राभृतप्राभृतम् __ ३११ सर्वथा समीचीनमुपपद्यते । एवं सर्वाभ्यन्तरे-सर्वबाह्येऽपि मण्डले यथोक्तमेव तापक्षेत्रपरिमाणमुपपद्यते ॥ अथ द्वितीयस्य मतमुपन्यस्यति-तत्थ जे ते एवमाहंसु-ता पंच पंच जोयणसहस्साई मूरिए एगमेगेणं महत्तेणं गच्छइ, ते एवमाहंमु-ता जया णं मूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ, तहेव दिवसराइप्पमाणं तंसि च णं तावक्खेत्तं गउइ जोयणसहस्साई तत्र ये ते एवमाहुः-तावत् पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, ते एवमाहुः-तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तथैव दिवसरात्रिप्रमाणम्, तस्मिंश्च खलु तापक्षेत्रं नवति योजनसहस्राणि प्रज्ञप्तम् । तत्र-एकैकस्मिन् मुहूर्तपरि नमणविचारे, ये ते वादिन एव मनन्तरोच्यमानप्रकारकं स्वमतमाहु:-कथयन्ति यत्-तावत् परिभ्रमन् सूर्य एकैकैन मुहूर्तेन-प्रतिमुहूतंगत्या पश्च पश्च क्षेत्रका परिमाण सर्वथा समीचीन हो जाता है (इस प्रकार सर्वाभ्यन्तर एवं सर्वबाह्य मंडल का यथोक्त तापक्षेत्र का परिमाण प्राप्त हो जाता है। __अब दूसरे परमतवादी के मतविषय में भगवान कहते हैं-(तत्थ जे ते एव मासु ता पंच पंच जोयणसहस्साई सूरिए एगमेगणं मुहत्तेणं गच्छइ ते एवमासु ता जया णं सूरिए सच्चभतरं मंडलं उवसंकमित्ता चारं चरइ, तहेव दिवसराइप्पमाणं तंसि च णं तावक्खेत्तं णउइ जोयणसहस्साई' उन परमतवादियों में जो इस प्रकार कहते हैं कि पांच पांच हजार योजन सूर्य एक एक मुहूर्त में जाता है उनका कथन इस प्रकार से है-जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है उस समय दिवस रात्रिका प्रमाण उसी प्रकार है माने उस समय तापक्षेत्र का प्रमाण नव्वेहजार योजन का है-कहने का भाव यह है कि एक एक मुहूर्त के परिभ्रमण विचार में जो परमतवादी अनन्तर कथ्यमान प्रकारसे अपने मतको कहते है कि परिभ्रमण करता हुवा બબર થઈ જાય છે. આરીતે સર્વાત્યંતર અને સર્વબાહ્યમંડળનું યથક્ત તાપક્ષેત્રનું પરિમાણ મળી જાય છે. ૧૫ वे मी ५२मतवाहीना मतना विषयमा भवान् ४३ छ- (तत्थ जे ते एवमाहेसु ता पंच पंच जोयणसहस्साई सृरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एचमाहंसु ता जया णं सूरिए सव्व भंतरं मंडलं उवसंकमित्ता चार चरइ, तहेव दिवसराइप्पमाणं तंसि च णं तावक्खेत्तं णउइ जोयणसहस्साई) ये मन्यतथिमा मेवारीत ४ छ -सूर्य मे मे भुतभा પાંચ પાંચ હજાર યોજન ગમન કરે છે. તેમનું કહેવું આરીતે છેજ્યારે સૂર્ય સર્વાયત્તરમંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે તે વખતે ત્રિદિવસનું પ્રમાણ એજ પ્રકારનું છે. અર્થાત્ એ વખતે તાપક્ષેત્રનું પ્રમાણ નેવું હજાર એજનનું છે. કહેવાને ભાવ એ છે કે-એક મુહૂર્તના પરિભ્રમણના વિચારમાં જે પરમતવાદી હવે પછી કહેવામાં આવનાર પ્રકારથી પિતાના મતનું સમર્થન કરતાં કહે છે કે-મંડળમાં પરિભ્રમણ કરતો સૂર્ય એક એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy