SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ __ ५७७ प्रमेयपोधिनी टीका पद २० सू० ९ उपपातविशेषनिरूपणम् करणादिः सोऽस्ति एपाम्, ते अभियोगिनः, तेन वा ये चरन्ति ते आभियोगिकास्ते च व्यवहारतवरणशालिन एव मन्त्रादिप्रथोतारो भवन्ति, अभियोगश्च द्रव्यभावभेदेन द्विविधो भवति, तथा चोक्तम्-'दुविहो खलु अभिभोगो दव्वे भावेय होइ नाययो। दव्वंमि होति जोगा विज्जामंतायभावम्मि' द्विविधः खल्बभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगा विद्यामन्त्राश्च भावे ॥१॥ इति, तेषाम् आभियोगिकानाम् एवम्-'सलिगीणं' सलिङ्गिकानाम्-रजोहरणमुखवस्त्रिकादि साधु चिह्नवताम्, पुनः कि विधानामित्याह-'दसणवावणण्णगाणं' दर्शनव्यापनकानाम्-दर्शनम्-सम्यक्त्वम्, व्यापन्नं विनष्टं येषां ते तथाविधास्तेषाम्-सम्यक्त्वरहितानाम्, निह्नवानामित्यर्थः, एवम्-'देवलोगेसु उववज्जमाणाणं कस्स कहि उववाओ पण्णत्तो ?' देवलोकेषु उपपद्यमानानां मध्ये कस्य जीवस्य कुत्र स्थाने उपपात:-उत्पादः प्रज्ञप्तः ? भगवानाह-'गोयमा ?' हे गौतम ! 'असंजयभवियदव्वदेवाण' असंयत भव्यद्रव्यदेवानाम् 'जहण्णेणं भवणवासीसु उकोसेणं उवरिमगेवेज्जएम जयन्येन भवनवासिषु उत्कृष्टेन उपरितनग्रैवेयकेषु उत्पादः संभवति 'अविराहिय संजमाणे जहणणं सोहम्मे कप्पे, उकोसेणं सव्वट्ठसिद्ध अविराधितसंयमानां जघन्येन सौधर्मे कल्पे, आभियोगिक कहे जाते हैं। वे व्यवहार से चारित्रवान् किन्तु मंत्र आदि का प्रयोग करने वाले यहां लेने चाहिए। अभियोग दो प्रकार का होता है-द्रव्य अभियोग और भाव-अभियोग । कहा भी है-'द्रव्याभियोग और भावाभियोग के भेद से अभियोग दो प्रकार का है। द्रव्याभियोग है और भावाभियोग विद्या और मंत्र हैं । सलिंगी या स्वलिंगी अर्थात् रजोहरण तथा मुखस्त्रिका आदि साधु के चिह्नों से जो युक्त हो मगर जो सम्यक्त्व का वमन कर चुके हों अर्थात् सम्यग्दर्शन से रहित हों। ये सब पूर्वोक्त यदि देवलोक में उत्पन्न हों तो उनमें से कौन किस देवलोक में उत्पन्न होता है ? __भगवान्-हे गौतम! असंयतभव्य द्रव्य देव का जघन्य उत्पाद भवनवसियों में और उत्कृष्ट उत्पाद उपर के ग्रैवेयकों तक होता है। अविराधित संयमों કહેવાય છે. જે અભિયાગ કરે તેઓ અભિગિક કહેવાય છે. તેઓ વ્યવહારથી ચારિત્રવાન્ પરન્તુ મંત્ર આદિના પ્રયોગ કરવાવાળા અહીં લેવા જોઈએ. અભિયોગ બે પ્રકારને હોય છે–દ્રવ્ય અભિગ અને ભાવ અભિયાગ કશું પણ છે–દ્રવ્યાભિયોગ અને ભાવાભિયોગ વિદ્યા અને મંત્ર છે. સલિંગી અગર વલિંગી અર્થાત્ રજોહરણ તથા મુખપત્તિ આદિ સાધુના ચિહ્નોથી જે યુક્ત હોય, પણ જે સમ્યકત્વનું વમન કરી ચૂકેલ હોય અર્થાત સમ્યફદર્શનથી રહિત હોય. આ બધા પૂર્વોક્ત દેવલેકમાં જે ઉત્પન્ન થાય તે તેમનામાંથી કોણ કયા દેવલોકમાં ઉત્પન્ન થાય છે? શ્રી ભગવાન હે ગૌતમ! અસંયત ભવ્ય દ્રવ્યદેવનું જઘન્ય ઉત્પાદ ભવનવાસિમાં અને ઉત્કૃષ્ટ ઉત્પાદ ઊપરના વેચકો સુધી થાય છે, અવિરાધિત સંયમની ઉત્પત્તિ જઘન્ય प्र०७३ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy