SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १४ सू. ८ चक्रवर्तित्वोत्पादनिरूपणम् प्रभाप्रथिवीनैरयिकेभ्योऽनन्त मुवृत्त्य किं चक्रवर्तित्वं लभेत ? भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए लभेज्जा, अत्थेगइए नो लभेज्जा' अस्त्येकः कश्चित् रत्नप्रभापृथिवी नैरयिकः स्वभवेभ्य उद्वर्तनानन्तरं चक्रवतित्वं लभेत, कश्चित् चक्रवर्तित्वं नो लभेत, गौतम स्तत्र कारणं पृच्छति-‘से केगटेणं भंते ! एवं वुच्चइ-अत्थेगइए लभेज्जा, अत्थेगइए नो लभेज्जा ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यद् अस्त्येकः कश्चित् लभेत, भात्येकः कश्चिन्नो लभेत, इति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहा रयणप्पभापुढविनेरइयस्स तित्थगरतं' यथा रत्नप्रभापृथिवी नैरयिकस्य तीर्थकरत्वमक्तं तथैव रत्नप्रभापृथिवी नैरयिकस्य चक्रवर्तित्वमपि वक्तव्यम्, तथा च यस्प रत्नप्रभापृथिवी नैरयि कस्य तीर्थकरनामगोत्राणि कर्माणि बद्धानि स्पृष्टानि निधत्तानि कृतानि प्रस्थापितानि निविष्टानि अभिनिविष्टानि अभिसमन्वागतानि उदीर्णानि नोपशान्तानि भवन्ति स यथा तीर्थकरत्वं लभते यस्य तु रत्नप्रभाथिबी नैरयिकस्य तीर्थकरनामगोत्राणि नो बद्धानि गौतमस्वामी-हे भगवन् ! क्या रत्नप्रभा पृथ्वी का नारक रत्नप्रभापृथ्वी के नारकों से अनन्तर उद्वर्तन करके चक्रवर्ती हो सकता हैं ? भगवान्-हे गौतम ! कोई चक्रवर्ती हो सकता है, कोई नहीं हो सकता। गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है कि कोई चक्रवर्ती हो सकता है, कोई नहीं ? भगवान्-है गौतम ! जैसे रत्नप्रभा पृथ्वी के नारक का तीर्थकर होना कहा है, उसी प्रकार रत्नप्रभा पृथ्वी के नारक का चक्रवर्ती होना समझ लेना चाहिए। तात्पर्य यह है कि जैसे जिस नारकने तीर्थकर नामकर्म बद्ध, स्पृष्ट, निधत निकाचित, प्रस्थापित, निविष्ट, अभिनिविष्ट, अभिसमन्वागत, उदीर्ण और अनुपशान्त किया है, वह तीर्थकरत्व को प्राप्त करता है अर्थात् तीर्थकर होता है, जिप्त रत्नप्रभा पृथ्वी के नारक के तीर्थकरगोत्र बद्ध नहीं हुआ है यावत् બળદેવ આદિ પદવિયેના ધારક થઈ શકે છે? શ્રીગૌતમસ્વામી–ભગવદ્ ! શું પહેલી રત્નપ્રભા પૃથ્વીનાનારક રત્નપ્રભા પૃથ્વીના નારકેથી અનન્તર ઉદ્વર્તન કરીને ચક્રવર્તી થઈ શકે છે ? શ્રીભગવાન-ગૌતમ કોઈ ચક્રવર્તી થઈ શકે છે, કેઈ નથી થઈ શકતા. શ્રીગૌતમસ્વામી–ભગવન્! કયા કારણથી એમ કહેવાય છે કે કોઈ ચક્રવર્તી થઈ શકે છે અને કેઈ નથી થઈ શકતા? શ્રીભગવાન ગૌતમ! જેવા રત્નપ્રભા પૃથ્વીને નારકનું તીર્થકર થવું કહયું છે, એ જ પ્રકારે રત્નપ્રભા પૃથ્વીના નારકનું ચકવતી થવું સમજી લેવું જોઈએ. તાત્પર્ય એ છે કે, જેવું જે નારકે તીર્થકર નામ કર્મ બદ્ધ, પૃષ્ટ, નિધત્ત, નિકાચિત, પ્રસ્થાપિત, નિવિષ્ટ અભિનિવિષ્ટ, અભિસમન્વાગત, ઉદીર્ણ અને અનુપશાન્ત કરેલ છે, તે તીર્થકરત્વને પ્રાત श्री प्रशापन सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy