SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे अनन्तं कालं यावत् संसारपरीतः संसारपरीतत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तमेवानन्तकालं निर्वक्ति-यावत्-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतः अपार्द्ध पुद्गलपरिचर्त देशोनं यावदित्यर्थः, ततः परमपश्यं मुक्तिगमनादिति भावः, गौतमः पृच्छति-'अपरित्तेणं पुच्छा' हे भदन्त ! अपरीतः खलु अपरीतत्वपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तम् निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-गोयमा!' हे गौतम ! 'अपरित्ते दुविहे पण्णत्ते' अपरीतो द्विविधः प्रज्ञप्तः, 'तं जहा-कायअपरित्ते य, संसार अपरित्ते य' तद्यथाकायापरीतश्च, संसारापरीतश्च, तत्र अनन्तकायिकः कायापरीतो व्यपदिश्यते, सम्यक्त्वादिना अकृतपरिमितसंसारः संसारापरीत उच्यते, तत्र गौतमः पृच्छति-'कायअपरित्तेणं पुच्छ।' हे भदन्त ! कायापरीतः खलु कायापरीतत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमयतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्जेणं अंतोमुहत्तं उक्कोसेणं संसार परीत पने में रहता है ? भगवान-हे गौतम ! जघन्य अन्तर्मुहूर्त काल तक और उत्कृष्ट अनन्त काल तक यावत संसारपरीत जीव संसारपरीत पने में रहता है । वह अनन्त काल काल की अपेक्षा अनन्त उत्सर्पिणी-अवसर्पिणी रूप समझना चाहिए और क्षेत्र की अपेक्षा से देशोन अपार्ध पुद्गलपरावर्तन प्रमाण । आशय यह है कि इतने काल व्यतीत होने पर संसारपरीत जीव अवश्य ही मुक्ति प्राप्त करलेता है। गौतमस्वामी-हे भगवन् ! अपरीत जीच कितने काल तक अपरीत पर्याय पाला बना रहता है ? भगवान-हे गौतम ! अपरीत दो प्रकार के कहे हैं, यथा-काय-अपरीत और संसार-अपरीत । अनन्त-कायिक जीव काय-अपरीत कहलाता है और जिसने सम्यक्त्व प्राप्त करके संसार को परिमित नहीं किया है, वह संसार-अपरीत कहलाता है। શ્રી ગૌતમસ્વામી- હે ભગવન | સંસારપરીત જીવ નિરન્તર કેટલા કાળ સુધી સંસારપરીત પણામાં રહે છે? શ્રી ભગવાન–હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત કાળ સુધી અને ઉત્કૃષ્ટ અનન્તકાળ સધી યાવત્ સંસારપરીત જીવ સંસારપરીત રહે છે. તે અનન્તકાળ કાળની અપેક્ષાએ અનન્ત ઉત્સર્પિણી–અવસર્પિણું રૂપ સમજે જોઈએ અને ક્ષેત્રની અપેક્ષાએ દેશન અપાઈ પુદ્ગલપરાવર્ત પ્રમાણ આશય એ છે કે એટલે કાળ વ્યતીત થયા બાદ સંસારપરીત જીવ અવશ્ય જ મુક્તિ પ્રાપ્ત કરી લે છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! અપરીત જીવ કેટલા કાળ સુધી અપરીત પર્યાયવાળા मनी २९ छ ? શ્રી ભગવાન -હે ગતમઅપરીત બે પ્રકારના કહ્યા છે, જેમ-કાય-અપરીત અને સંસાર-અપરીત અનન્તકાયિક જીવ કાયઅપરીત કહેવાય છે અને જેણે સમ્યકત્વ પ્રાપ્ત श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy