SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ % 3D प्रमेयबोधिनी टीका पद १८ सू० ५ योगद्वारनिरूपणम् भवति ? गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन वनस्पतिकालः, अयोगी खलु भदन्त ! अयोगीति कालतः किच्चिरं भवति ? गौतम ! सादिकः अपर्यवसितः, द्वारम् ५॥०५॥ टीका-पूर्व कायद्वारं प्ररूपितम्, अथ योगद्वारं प्ररूपयितुमाह-'सजोगीणं भंते ! सजो. गित्ति कालो कवच्चिरं होइ ?' भदन्त ! सयोगी-योगा:-मनोवचनकायव्यापाररूपा येषां सन्ति ते मनोवचनकायाः, सहविद्यमाना योगिनो यस्य येन वा स सयोगी स खलु 'सयोगी' इति-सयोगित्वपर्यायविशिष्टः सन् कालत:-कालापेक्षया अव्यवच्छेदेन कियच्चिरम्-कति कालपर्यन्तं भवति-अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'सजोगी दुविहे पण्णत्ते ?' सयोगी द्विविधः प्रज्ञप्तः, 'तं जहा-अणादीए वा अपज्जवसिए, अणादीए वा सपज्जवसिए' तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, तत्र योहि न कदाचिदपि मोक्षं प्राप्स्यति स सर्वकालमवश्यमेव एकेनापि योगेन सयोगी भवति (अजोगी णं भंते ! अजोगि त्ति कालओ केवच्चिरं होइ !) हे भगवन् ! अयोगी कितने काल तक अयोगी रहता है ? (गोयमा! सादीए अपजयसिए) हे गौतम ! सादि अपर्ययसित (द्वार ५) टीकार्थ-कायद्वार की प्ररूपणा के पश्चात् अब योगदार को लेकर कायस्थिति का निरूपण किया जाता है ___गौतमस्वामी प्रश्न करते हैं-भगवन् ! सयोगी जीव कितने काल तक सयोगी लगातार बना रहता है? मन, वचन और कायका व्यापार योग कहलाता है। यह योग जिस में विद्यमान हो, वह सयोगी कहा जाता है। भगवान्-गौतम ! सयोगी जीव के दो भेद हैं-अनादि अनन्त और अनादि सान्त ! जो जीव भविष्यत् में कभी मोक्ष नहीं करेगा, सदैव कम से कम एक (अजोगी णं भंते ! अजोगित्ति कालओ केत्रच्चिरं होइ ?) ९ सपन्! अयोगी ॥ ॥ सुधी भयो ५मा २ छ ? (गोयमा! सादीए अपज्जवसिए) हे गौतम ! सा अ५ सित. (२ ५) ટીકાકાયદ્વારની પ્રરૂપણ કર્યા પછી હવે ગદ્વારને લઈને કાયસ્થિતિનું નિરૂપણ राय छ શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે- હે ભગવન્! સગી જીવ કેટલા કાળ સુધી સગી પણામાં નિરન્તર રહે છે? મન, વચન અને કાયને વ્યાપાર યોગ કહેવાય છે. તે ચોગ જેમનામાં વિદ્યમાન हाय, ते सयोगी उपाय छे. શ્રી ભગવાન–હે ગૌતમ! સગી જીવના બે ભેદ છે-અનાદિ અનન્ત અને અનાદિ સાત જે જીવ ભવિષ્યમાં કયારેય મેક્ષ પ્રાપ્ત નહી કરશે, સદૈવ ઓછામાં ઓછા प्र०४९ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy