SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामुने जाव येमाणियाणं, जीवा णं भंते ! कइहि ठाणेहिं अट कम्मपगडीओ चिणंति ? गोयमा ! चउहिं ठाणेहि, तं जहा-कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइया जाय वेमाणिया, जीवा णं भंते ! काहिं ठाणेहिं अट्र कम्मपगडीओ चिणिस्संति, गोयमा! चउर्हि ठाणेहिं अट्र कम्मपगडीओ चिणिस्संति, तं जहा-कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइया जाय वेमाणिया, जीवाणं भंते ! कइहिं ठाणेहिं अट्ट कम्म पगडोओ उचिणिंसु ? गोयमा! चउहि ठाणेहिं अट्ट कम्मपगडीओ उपचिणिसु, तं जहा-कोणेणं, भाणेणं, मायाए, लोभेणं, एवं नेरइया जाय वेमाणिया, जीवाणं भंते! पुच्छा, गोयमा! चउहि ठाणेहिं उचिणंति जाव लोभेणं, एवं नेरइया जाव वेमाणिया, एवं उवविणिस्संति, जीवाणं भंते ! कइहिं ठाणेहिं अट्ट कम्मपगडीओ बंधिसु ? गोयमा । चउहि ठाणेहिं अट्ठ कम्मपगडीओ बंधिसु तं जहा-कोहेणं माणेणं जाव लोभेणं, एवं नेरइया जाव येमाणिया, बंधिंसु, बंधति, बंधिस्संति, उदीरेंसु, उदीरंति, उदीरिस्तंति, वेदिसु, वेदेति, वेदइस्तति, निजरिंसु, निजरेंति, निरिस्संति, एवं एए जीवाइया वेमाणियपज्जवसाणा अटारस दंडगा जाव वेमाणिया, निजरिंसु, निजरेंति, निजरिस्तंति आतपतिट्रियखेत्तं पडुच्चणंताणुबंधिाभोगे, विणउवधिण बंधउदीरवेद तह निजरा चैव ॥१॥ इति पण्णवणाए भगवईए कसायपदं समत्तं ॥१४॥सू० २॥ छाया-'कतिविधः खलु भदन्त ! क्रोधः प्रज्ञप्तः ? गौतम ! चतुर्विधः क्रोधः प्रज्ञप्तः, नद्यथा-आभोगनिर्तितः, अनाभोगनिर्वर्तितः, उपशान्तः, अनुपशान्तः, एवं नैरयिकाणां क्रोध के विशेष भेद शब्दार्थ-(कइविहे णं भंते ! कोहे पण्णत्ते ?) हे भगवन् ! क्रोध कितने प्रकार का कहा है ? (गोयमा ! चउब्धिहे कोहे पण्णत्ते) हे गौतम ! चार प्रकार का धिना विशेष लेह शहाथ-(कइविहेणं भंते ! कोहे पण्णत्ते ) हे भगवन् ! छोध ८६ ४२न ४ छ ? (गोयमा ! चउब्बिहे कोहे पण्णत्ते) में गौतम ! या२ ५४२ना डोध ४९ छ (तं जहा) ते मा ४ारे (अभोगनिव्वत्तिए) उपयोग पू४ अपन्न २० (अणाभोगनिव्वत्तिए) विना श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy