SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ११ सू. ५ भाषाकारणादिनिरूपणम् ण एसा भासा मोसा' हे गौतम ! हन्त सत्यम् , स्त्रीवचनं का, पुंवचनं वा नपुंसकवचनं वा उक्ता दन्यदपि किमपि शब्दरूपं ब्रुवाणा वाक् प्रज्ञापनी खलु एषा भाषा भवति, नैषा भाषा मृषा भवति, शाब्दव्यवहारानुसारेण दोषाभावात् , वस्तु स्वरूपविपरीतभाषणेनैव दोषात् , यथावस्थितवस्तु स्वरूपानुसारेण भाषणे तु न दोषः कोऽपि संभवतीति भावः ॥सू० ४॥ ॥ भाषाकारणादि वक्तव्यता ।। __मूलम्-भासा णं भंते ! किमादीया, किं पवहा, किं संठिया, किं पज्जवसिया ? गोयमा ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपज्जवसिया पण्णत्ता-भासा कओ य पभवइ, कइहि व समएहि भासती भासं भासा कइप्पगारा कति वा भासा अणुमया उ ।१। सरीरप्पभवा भासा दोहि य समएहिं भासती भासं। भासा चउप्पगारा दोणि य भासा अणुमता उ ॥२॥ कतिविहा गं भंते! भासा पण्णत्ता? गोयमा ! दुविहा भासा पण्णत्ता, तं जहा पजत्तिया य अपजत्तिया य, पजत्तिया णं भंते ! भासा कतिविहा पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा सच्चा मोसा य, सच्चा णं भंते ! भासा पज्जत्तिया कति. विहा पण्णत्ता, गोयमा ! दसविहा पण्णत्ता, तं जहा-जणवय सच्चा सम्मयसञ्चार ठवणसच्चा३ नामसच्चा स्वसञ्चा५ पडुच्चसञ्चा६ क्वहारसच्चा७ भावसच्चा८ जोगसच्चा९ ओवम्मसच्चा१० जणवय१ संमतर ठवणा३ नामे४ रूवे५ पडुच्च सच्चे य ६। ववहार७ भावः जोगे९ दसमे ओवम्म सच्चे य १० ॥१॥ मोसा णं भंते ! भासा पज्जत्तिया कतिविहा पण्णत्ता ? गोयमा ! दस विहा पणत्ता, तं जहा-कोहणिस्तिया१ माणनिस्सियार मायानिस्सिया३ लोहनिस्तिया४ पेजणिस्सिया५ दोसणिस्सिया६, हासणिस्सिया७ भयणिस्सिया८ अक्खाइयाणिस्सिया९ भाषा नहीं है । उस में शाब्दिक व्यवहार के अनुसार कोई दोष नहीं है । दोष तो तभी होता है जब वस्तु के स्वरूप से विरुद्ध कथन किया जाय । जैसा वस्तु स्वरूप है, वैसा ही कहा जाय तो उस में कोई दोष नहीं हो सकता ॥सू० ४॥ શાબ્દિક વ્યવહારના અનુસાર કોઈ દોષ નથી. દેશ તે ત્યારે થાય છે જ્યારે વસ્તુના સવરૂપથી વિરુદ્ધ કથનક રાય, જેવું વસ્તુ સ્વરૂપ છે તેવું જ રહેવાય છે તેમાં કઈ દોષ नथी २६ शsti. ॥ ४ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy