SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् ९७७ सन्ति ! तदेव प्रकारान्तरेण विशदयितुं पृच्छति-'कहि णं भंते ! अनुत्तरोववाइया देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे अनुत्तरौपपातिका देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयाद् अत्यन्ताधिक कमनीयसमतलात् भूमिभागात्-भूप्रदेशात्, 'उड़' ऊर्ध्वम्-उपरिभागे 'चंदिमसूरियगहगणनखत्ततारारूवाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणाम् ज्योतिष्काणाम्, 'बहूई जोयणसयाई' बहूनि योजना शतानि, 'बहूई जोयणसहस्साई' बहूनि योजनसहस्राणि 'बहूई जोयणसयसहस्साई बहूनि योजनशनसहस्राणि 'बहुगाओ जोयणकोडीओ' बहुकाः योजन कोटीः 'बहुगाओ जोयणकोडीकोडीओ' बहुकाः योजन कोटिकोटीः, 'उच्दूरं उप्यइत्ता' ऊर्ध्वम्-उपरि भागे, दरम् उत्पत्य-उद्गत्य 'सोहम्मीसाणसणकुमार जाव आरण अच्चुयकप्पा' सौधर्मेशान सनत्कुमार यावद् माहेन्द्र ब्रह्मलोक लान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युतकल्पान् त्रयम् अष्टादशोत्तरम् ग्रैवेयकविमानावासशतम् व्यतिव्रज्य-अतिक्रम्य 'तेण परं दूरं गया' तेन परं-तदनन्तरम् 'दूरं गया' दूरं गतानि, 'निरया' नीरजांसि-रजोरहितानि, 'निम्मला' निर्मपपातिक देव कहां निवास करते हैं ? ___भगवान ने उत्तर दिया-हे गौतम ! इस रत्नप्रभा पृथिवी के बिल. कुल समतल भूमिभाग से ऊपर चन्द्र, सूर्य, ग्रहगण, नक्षत्र तथा तारा नामक ज्योतिष्कों से बहुत सौ योजन, बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन, बहुत कोडाकोडो योजन ऊपर दूर जाकर सौधर्म ईशान यावत् आरण-अच्युत नामक बारहों कल्पों को लांघ कर तथा तीन सौ अठारह प्रैवेयक विमानों को लांघ कर उमसे ऊपर दूर जाकर पांच अनुत्तर विमान कहे गए हैं। वे विमान પપાતિક દેના સ્થાન કયા કહેલાં છે? અર્થાત્ અનુત્તરૌપપાતિક દેવ કયાં નિવાસ કરે છે ? શ્રી ભગવાને ઉત્તર આપેહે ગૌતમ ! આ રત્નપ્રભ પૃથ્વીના બીલકુલ સમતલ ભૂમિભાગથી ઊપર ચન્દ્ર, સૂર્ય, ગ્રહણ, નક્ષત્ર તથા તારા ગણ નામક જ્યોતિષ્કના ઘણા સે જન, ઘણા હજાર જન, ઘણા લાખ એજન, ઘણા કરોડ જન, ઘણું કડાકોડી યેાજન ઊપર દૂર જઈને સૌધર્મ ઈશાન યાવત, આરણ–અશ્રુત નામક બારે કોને ઉલ્લંધીને તથા ત્રણસો અઢાર વેચક વિમાનને ઓળંગીને તેમના ઊપર દૂર જઈને પાંચ અનુત્તર વિમાન કહેલા છે. તે વિમાને રજરહિત છે, નિર્મળ છે. અન્ધકારથી રહિત છે અને વિશુદ્ધ प्र० १२३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy