SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. प३२ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९३९ बहूनाम् यावद्-आत्मरक्षकदेवानाम् आधिपत्यं पौरपत्यम् कुर्वन् पालयन् विहरति-तिष्ठति, अथ पर्याप्तापर्याप्तकमहाशुक्रदेवानां स्थानादिकं प्ररूपयितुमाह'कहि णं भंते ! महासुकाणं देवाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलुकस्मिन् प्रदेशे, महाशुक्राणां देवानां 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहिणं भंते ! महासुक्का देवा परिवसंति ? हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे महाशुक्रा देवाः परिवसन्ति ? भगवान् उत्तरयति-गोयमा !' हे गौतम ! 'लंतगस्स कप्पस्स उम्पि' लान्तकस्य कल्पस्य उपरि-ऊप्रभागे, 'सपक्खि सपडिदिसिं जाव उप्पइत्ता' सपक्षम्-समानाः पक्षा:-पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थाः यस्मिन् दूरोत्पत ने तत् सपक्षम्, सप्रतिदिक् समानाः प्रतिदिश:-विदिशो यस्मिन् दुरोस्पतने तत् सप्रतिदिक्, तत् यथा स्यात्तथा, यावद् बहूनि योजनानि बहूनि योजनशतानि, बहूनि योजनसहस्राणि, बहूनि योजनशतसहस्राणि, बहुका योजनकोटीः, बहुका योजनकोटिकोटीः ऊर्ध्व दूरम् उत्पत्य-उद्गम्य, 'एत्थ णं' ___अब पर्याप्त और अपर्याप्त महाशुक्र देवां के स्थान आदि की प्ररूपणा की जाती है श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त एवं अपप्ति महाशुक्र देवों के स्थान कहां कहे गए हैं ? इसी प्रश्न को स्पष्ट करने के लिए पुनः दोहराते हैं-हे भगवन् ! महाशुक्र देव कहां निवास करते हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! लान्तक कल्प के ऊपर समान दिशा में, समान विदिशा में बहुत सौ योजन, बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन, यहां तक कि बहुत कोडाकोडी योजन ऊपर दूर जाकर वहां महाशुक्र नामक कल्प कहा હવે પર્યાપ્ત અને અપર્યાપ્ત મહાશુકદેના સ્થાન આદિની પ્રરૂપણ કરાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન ! પર્યાપ્ત અને અપર્યાપ્ત મહાશુક દેવોના સ્થાન કયાં કહેલાં છે? તે જ પ્રશ્નને સ્પષ્ટ કરવાને વાસ્તે ફરીથી દૂહરાવે છે–હે ભગવન્ ? મહાશુકદેવ કયાં રહે છે ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! લાન્તક કલપના ઊપર સમાન દિશામા, સમાનવિદિશામાં ઘણું જન, ઘણું સજન, ઘણા હજાર જન, ઘણા લાખ એજન, ઘણા કરેડ ચીજન ત્યાં સુધી કે ઘણું કડાકેડી જન ઊપર દુર જઈને ત્યાં મહાશુક નામક ક૯૫ કહેલા છે. તે કલ૫ પૂર્વ પશ્ચિમમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy