SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि खलु तत्र अष्टाविंशतेः विमानावासशतसहस्राणाम् अशीतेः सामानिकसाहस्रीणाम्, त्रयस्त्रिंशतस्त्रायस्त्रिंशकानाम् चतुणी लोकपालानाम्, अष्टानाम् अग्रमहिषीणाम्, सपरिवाराणाम्, तिमृणां पर्षदाम्, सप्तानाम् अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम्, चतसृणाम् अशीतीनाम् आत्मरक्षकदेवसाहस्रीणाम् अन्येषां च बहूनाम् ईशानकल्पवासिनाम् वैमानिकानां देवानाञ्च देवीनाच आधिपत्यम् यावद् विहरति, कुत्र खलु भदन्त ! सनत्कुमारदेवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ! कुत्र खलु भदन्त ! सनत्कुमारा देवाः परिव. वहां (अट्ठावीसाए विमाणावाससयसहस्साणं) अट्ठाईस लाख विमानों का (असीईए सामाणियसाहस्सीणं) अस्सी हजार सामानिक देवों का (तायत्तीसाए तायत्तीसगाणं) तेतीस त्रायस्त्रिंश देवों का (चउण्हं लोगपालाणं) चार लोकपालों का (अट्ठण्हं अग्गमहिसीणं सपरिवाराणं) परिवार सहित आठ अग्रमहिषियों का (तिण्हं परिसाणं) तीन परिषदों का (सत्तण्हं अणियाणं) सात अनीकों का (सत्तण्हं अणियाहि वईणं) सात अनीकाधिपतियों का (चउण्हं असीईणं आयरक्खदेव साहस्सीणं) चार अस्सी हजार अर्थात् तीन लाख बीस हजार आत्मरक्षक देवों का (अन्नेसिंच बहणं ईसाणकप्पवासीणं वेमाणियाणं) अन्य बहुत-से ईशान कल्पवासी वैमानिक (देवाण य देवीण य) देवों और देवियों का (आहेवच्चं) आधिपत्य (जाव विहरइ) यावत् विचरता है। (कहि णं भंते ! सणंकुमारदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त-अपर्याप्त सनत्कुमार देवों के स्थान ५४ (सेणं) ते (तत्थ) त्यां (अट्ठावीसाए विमाणावाससयसहस्साणं) २५४यावीस तास विमानाना (असीईए सामाणिय साहस्सीणं) मेसी र सामानि वोना (चउण्हं लोगपालाणं) या सोपासना (अदण्हं अग्गमहिसीणं सपरिवाणं) परिवार सहित 2418 मिमलिलियाना (तिण्डं परिसाण) Y प२ि५होना (सत्तण्हं अणियाण) सात सनीना (सत्तण्हं अणियाहिवईण) सात मनीधिपतियाना (चउण्हं असीईणं आयरक्खदेवसाहस्सीणं) यार मेसी ॥२ अर्थात् सा५ पास ०१२ यात्म२३४ हेवाना (अन्नेसिं च बहूणं ईसाणकप्पवासीणं वेमाणियाणं) Milan ryl मा ४२ ४६५वासी पैमानि: (देवाण य देवीणय हे। अने हेवियाना (आहेवच्चं) धिपत्य (जाव बिहरइ) यावत् वियरे छ (कहि णं भंते ! सणंकुमारदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ?) ભગવદ્ ! પર્યાપ્ત અને અપર્યાપ્ત સનસ્કુમાર દેના સ્થાન કયાં કહ્યા છે? (कहि णं भंते ! सणंकुमारा देवा परिवसंति ?) भगवन् सनमा२ ३५ ४या निवास શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy