SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूने सैन्यानाम्, 'साणं साणं अणियाहिवईणं' स्वेषां स्वेषाम् अनीकाधिपतीनाम्, 'साणं साणं आयरक्खदेवसाहस्सीणं' स्वासां स्वासाम् आत्मरक्षकदेवसाहतीणाम 'अन्नेसिं च बहूणं' अन्येषाञ्च बहूनाम् 'जोइसियाणं देवाणं' ज्योतिष्का णाम् देवानाम् 'देवीण य' देवीनाश्च 'आहेवच्चं-जाव विहरंति' आधिपत्यम् यावत्-पौरपत्यम् 'स्वामित्वम् भर्तु खम् महत्तरकवम् आज्ञेश्वरसेनापत्यम् कारयन्तः पालयन्तः, महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपदुप्रवादिरवेण दिव्यान् भोगभोगान् भुञ्जानाः विहरन्ति-आस्ते इत्याशयः, अथोक्त ज्योतिष्कदेवानाम् अधिपती चन्द्रसयौं प्ररूपयितुमाह-'चंदिमसरिया' चन्द्रसूर्यो, 'इत्थ दुवे जोइसिंदा' अत्र-उपर्युक्तस्थानेषु द्वौ ज्योतिष्केन्द्रौ 'जोइसियरायाणो' ज्योतिष्कराजानौ 'परिवसति' परिवसतः, तौ च चन्द्रस्यौं की दृशौ इत्याह-'महड्डिया जाव पभासेमाणा' महर्दिकौ, यावत्-महाधुतिको, महायशसौ, महावलौ, महानुभागौ, हारविराजितवक्षसौ, कटकत्रुटिकस्तम्भितभुजौ, विचित्रहस्ताभरणौ, विचित्रमालामौली, कल्याणकप्रवरवस्त्रपरिहितो, सरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व तथा आज्ञा-ईश्वर-सेनापतित्व करते हुए, उनका पालन करते हुए, नाटक, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, मृदंग आदि की निरन्तर होने वाली ध्वनि के साथ दिव्य भोग भोगते रहते हैं। अब ज्योतिष्क देवों के इन्द्र चन्द्र और सूर्य की प्ररूपणा करते हैं-इन उपर्युक्त स्थानों में चन्द्र और सूर्य ये दो ज्योतिष्केन्द्र एवं ज्योतिष्क राजा निवास करते हैं। ये दोनों इन्द्र महायुति, महायश, महाबल, महानुभाग तथा हार से सुशोभित वक्षस्थल वाले हैं। उनकी भुजाएं कटकों और त्रुटितों से स्तब्ध रहती हैं। उनके हाथों में विचित्र आभूषण होते हैं । वे अद्भुत माला वाले मुकुट से सुशोभित होते हैं । कल्याणकर और श्रेष्ठ वस्त्रों का परिधान करते हैं । ગીત તથા કુશલવાદકો દ્વારા વાદિત વીણા, તલ, તાલ, ત્રુટિત મૃદંગ આદિના નિરન્તર થતા વનિના શ્રવણની સાથે દિવ્ય ભેગભગવતા રહે છે. હવે તિષ્ક દેવોના ઈન્દ્ર ચન્દ્ર અને સૂર્ય એ બે તિષ્ક કેન્દ્ર તેમજ તિષ્ક રાજા નિવાસ કરે છે. તે બને મહાતિ, મહાયશ, મહાબલ મહાનુભાગ, તથા હારથી સુશોભિત વક્ષસ્થલ વાળા છે. તેમના હાથ કટકે અને ત્રુટિતાથી સ્તબ્ધ છે. તેમના હાથમાં વિચિત્ર આભૂષણ હોય છે. તેઓ અદ્ભુત વનમાળા વાળા મુગટથી સુશોભિત હોય છે. તેઓ કલ્યાણકર અને શ્રેષ્ઠ વસ્ત્રોનું પરિધાન કરે છે. તેમના દેહ દેદીપ્યમાન હોય છે. તેઓ લાંબી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy