SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे माराणामधिपतिः, वेलम्बश्च वायु कुमाराणामधिपतिः, घोपश्च स्तनित कुमाराणामधिपतिः, “बलिभूयाणंदेवे णुदालि हरिस्सहे अग्गिमाणवविसिटे । जलपह तहऽमियवाहणे पभंजणेय महाघोसे ॥१३६।। बलिरुत्तर दिग्वासिनामसुरकुमाराणामधिपतिः, भूतानन्दो नागकुमाराणामधिपतिः, वेणुदालिः सुवर्णकुमाराणाम धिपतिः, हरिस्सहो विद्युत्कुमाराणामधिपतिः, अग्निमाणवोऽग्निकुमाराणामधिपतिः, विशिष्टो द्वीपकुमाराणामधिपतिः, जलप्रभः उदधिकुमाराणाम् अधिपतिस्तथा अमितवाहनो दिकूकुमाराणामधिपतिः, प्रभञ्जनश्च वायुकुमाराणामधिपतिः, महाघोषः स्तनितकुमाराणामधिपतिः, अथ वर्ण संग्रहार्थमाह-'काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहसगोरा हुँति सुवण्णा दिसा थणिया ॥१३७॥ उत्तत्तकणगवन्ना विज्जू अग्गीय होति दीवा य । सामा पियंगुवन्ना बाउकुमारा मुणेयच्चा ॥१३८॥ असुरकुमाराः सर्वेऽपि कृष्णा:-कृष्णवर्णाः, नागः नागकुमाराः, उदधयश्च-उदधिकुमाराः, द्वयेऽपि- उभयेऽपि इमे पाण्डुराः-शुक्लवर्णाः, सुवर्णकुमाराः, दिक्कुमाराः, स्तनितकुमाराश्च वरकनकनिघर्षगौराः-वरं कुमारों का पूर्ण, उदधिकुमारों का जलकान्त, दिक्कुमारों का अमित, वायुकुमारों का वेलम्ब, स्तनितकुमारों का घोष इन्द्र है। उत्तरदिशा के असुरकुमारों का अधिपति बलि, नागकुमारों का भूतानन्द, सुवर्णकुमारों का वेणुदालि, विद्युतकुमारों का हरिस्सह, अग्निकुमारों का अग्निमाणव, दीपकुमारों का विशिष्ट, उदधिकुमारों का जलप्रभ, उदधिकुमारों का अमित वाहन, वायुकुमारों का प्रभंजन और स्तनितकुमारों का इन्द्र महाघोष है ॥१३५-३६॥ ___अथ वर्णों का कथन किया जाता है-सभी असुरकुमारों का वर्ण कृष्ण होता है, नागकुमारों और उद्धिकुमारों का वर्ण पाण्डुर (शुक्ल) होता है, सुवर्ण कुमार, दिक्कुमार और स्तनितकुमार कसौटी અગ્નિસિંહ (અગ્નિશિખ) દ્વીપકુમારના પૂર્ણ, ઉદધિકુમારના જયકાન્ત ફિકુમારે અમિત વાયુકુમારોના વેલમ્બ, સ્વનિતકુમારેના ઘેષ ઈન્દ્ર છે. ઉત્તર દિશાના અસુરકુમારના અધિપતિ બલિ, નાગકુમારના ભૂતાનન્દ, સુવર્ણકુમારે ના વેણુદાલિ, વિઘુકુમારના હરિસ્સહ, અગ્નિકુમારના અગ્નિમાણવ તેમજ દ્વીપકુમારના જલપ્રભ ઉદધિકુમારોના અમિતવાહન, વાયુકુમારના પ્રભંજન અને સ્વનિતકુમારના ઈન્દ્ર મહાઘેષ છે. મે ૧૩૫-૧૩૬ છે હવે વર્ગોનું કથન કરાય છે–બધા અસુરકુમારે વણુ કૃષ્ણ હોય છે. નાગકુમાર અને ઉદધિકુમારના વર્ણ પાંડુર (શુકલ) હેાય છે. સુવર્ણકુમાર દિકકુમાર અને સ્વનિતકુમાર કટીના પત્થરે પડેલ સુવર્ણરેખાના સમાન (ગીર) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy