SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ ७८४ प्रज्ञापनास्त्रे 3 पन्ना चत्तालीसा दाहिणओ हंति भवणाई ॥ १३२ ॥ दक्षिणतः - दक्षिणस्यां दिशि असुरकुमाराणां भवनानि चतुखिंशच्छतसहस्राणि चतुस्त्रिंशल्लक्षाणि इत्यर्थः, नागकुमाराणां चतुश्चत्वारिंशत् शतसहस्राणि भवनानि, सुवर्णकुमाराणाम् अष्टात्रिशत सहस्राणि भवनानि, वायुकुमाराणां पञ्चाशत् शतसहस्राणि भवनानि, द्वीपदिगुधि विद्युत्स्तनिता ग्निकुमाराणाम् षण्णां प्रत्येकं चत्वारिंशच्छतसहस्राणि भवनानि भवन्ति ॥ १३२॥ अधौत राहाणामसुरकुमारादीनां भवनसंख्याप्रतिपादिकां गायामाह - 'तीसा चचालीसा चउतीसं चेव सयसहस्साई | छायालाछत्तीसा उत्तरओ हुंति भवणाई || १३३ ॥ उत्तरतः - उत्तरस्यां दिशि असुरकुमाराणां त्रिंशत् शतसहस्राणि भवनानि, नागकुमाराणाम् चत्वारिंशत् शतसहस्राणि भवनानि, सुवर्णकुमाराणाम् चतुस्त्रिंशत् शत्तसहस्राणि भवनानि, वायुकुमाराणां षट्चत्वारिंशत् भवनानि, द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां षण्णां प्रत्येकं पत्रिंशत् शतसहस्राणि भवनानि भवन्ति ॥ १३३॥ अथ सामानिकात्मर दक्षिण दिशा के असुरकुमारों आदि की भवन संख्या प्रतिपादक गाथा कहते हैं-दक्षिण दिशा में असुरकुमारों के चौतीस लाख, नागकुमारों के चवालीस लाख, सुवर्णकुमारों के अडतीस लाख एवं वायुकुमारों के पचास लाख भवन हैं । द्वीपकुमारों, उदधिकुमारों विद्युत्कुमारों, स्तनितकुमारों और अग्निकुमारों में से प्रत्येक के चालीस -चलीस लाख भवनावास हैं ॥१३२॥ उत्तर दिशा के असुरकुमार आदि के भवनों की संख्या इस प्रकार है- उत्तर दिशा के असुरकुमारों के भवन तीस लाख, नागकुमारों के चालीस लाख, सुवर्ण कुमारों के चौतीस लाख, वायुकुमारों के छयालीस लाख, द्वीपकुमारों, दिशा कुमारों, उदधिकुमारों, विद्युદક્ષિણ દિશાના અસુરકુમાશ આદિની ભવન સંખ્યા પ્રતિપાદન કરતી ગાથા કહે છે: દક્ષિણ દિશામાં અસુરકુમારાના અડતાલીસ લાખ, નાગકુમારોના ચાલીસ લાખ, સુવર્ણ કુમારાના અડતાલીસ લાખ તેમજ વાયુકુમારના પાસ લાખ ભવન છે. દ્વીપકુમાર, ઉદધિકુમારા, વિદ્યુત્ક્રમારો, સ્તનિતકુમારી અને અગ્નિ કુમારામાંથી પ્રત્યેકના ચાલીસ ચાલીસ લાખ ભવનાવાસ છે ॥ ૧૩૨ ૫ ઉત્તર દિશાના અસુરકુમાર આદિના ભવનેાની સંખ્યા આ પ્રકારની છે ઉત્તર દિશાના અસુરકુમાર આદિના ભવનેની સંખ્યા ત્રીસ લાખ, નાગકુમારે ના छत्रीस झाण, द्वीपकुमारी, हिशाकुमारी, अधिभारी, विद्युत्कुभारी, स्तनित કુમાર અને અગ્નિકુમારાના પ્રત્યેકના છત્રીસ છત્રીસ લાખ ભવન છે ! ૧૩૩ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy