SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे दिकाः, महाद्युतिकाः, महायशसः, महाबलाः, महानुभागाः, महासौख्याः, हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्टगण्डतलकर्णपीठधारिणः, विचित्रहस्ताभरणाः, विचित्रमालामौलयः, कल्याणकप्रवरवस्त्रपरिहिताः, कल्याणकमाल्यानुलेपनधराः, भास्वरबोन्दयः,प्रलम्बवनमालधराः, दिव्येन-वर्णेन दिव्येन गन्धेन, दिव्येन स्पर्शन, दिव्येन संहननेन दिव्येन संस्थानेन, दिव्यया ऋद्धया, दिव्यया धुत्या, दिव्यया प्रभया, दिव्यया छायया, दिव्येन अर्चिषा,दिव्येन तेजसा, दिव्यया लेश्यया दशदिश उद्योतयन्तः, प्रभासयन्तस्ते खलु तत्र स्वेषां स्वेषां भवनावासशतसहस्राणाम, स्वासां स्वासां सामानिकसाहस्त्रीणाम्, स्वेषां स्वेषां त्रास्त्रिंशकानाम्, स्वेषां स्वेषां लोकपालानाम् स्वासां स्वासाम् अग्रमहषीणाम् स्वासां स्वासां परिषदां स्तेषां स्वेषाम् अनीकानाम् स्वेषाम् स्वेषाम् अनीकाधिपतीनाम् स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येषां च बहूनां भवनवासिनाम देवानाश्च देवीनाञ्च आधिपत्यम् पौरपत्यम, स्वामित्वम, भर्तृत्वम, महत्तरकत्वम् आज्ञेश्वरसेनापत्यम्, कारयन्तः, पालयन्तः, महताऽहतनृत्यगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, चमरबलिनौ अत्र द्वौ असुरकुमारेन्द्रो असुरकुमारराजानो परिवसतः, कृष्णा महानीलसदृशौ नीलगुटिकागवलातसीकुसुमप्रकाशौ, विकसितशतपत्रनिर्मलेषत् सितरक्तताम्रनयनौ गरुडायर्जुतुङ्गनासौ, उपचितशिलाप्रवालबिम्बफलसंनिभाध. ___ (चमरबलिणो) चमर और बली (एत्थ) इनमें (दुवे) दो (असुरकुमारिंदा) असुर कुमारों के इन्द्र (असुरकुमाररायाणो) असुरकुमारों के राजा (परिवसंति) निवास करते हैं (काला) कृष्णवर्ण (णोलगुलियगवलअयसिकुसुमप्पगासा) नील की गोली, भंस के सींग तथा अलसी के फल के समान रंग वाले (वियसियसयवत्तणिम्मलईसिसितरत्त. तंबणयणा) विकसित कमल के समान निर्मल, कहीं श्वेत, रक्त तथा नामवर्ण के नेत्रों वाले (गरुलाययउज्जु तुंगनासा) गरुड के समान विशाल, सीधी और ऊंची नाक वाले (उचचिय सियप्पवाल बिंब (चमरबलिणो) यभर अने पति (एत्थ) तेसोमा (दुवे) ये (असुरकुमारिंदा) असु२शुभाशन। छन्द्र (असुरकुमाररायाणा) मासुमारान। २०n (परिवसंति) निवास ४२ छ (काला) ४० वर्ष (णील गुलियगवल अयसिकुसुमप्पगासा) नीसनी गाणी, लेसना सी तथा मसीना सना समान २ वादा (वियसियसयपत्तणिम्मलईसिसितरत्ततंवणयणा) विसित भगना समान निम ४५is श्वेत, २४त तथा ताम्र १ । नेत्रो (गरुलायय उज्जुतुंगनासा) ॥३७ना समान Que सीधा मने या न४ (उवचिय सियापवाल बिंबफलसंनिहाहरोदा) पुष्ट શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy