SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे लितलानि 'उवचियचंदणकलसा'-उपचितचन्दनकलशाः उपचिताः-निवेशिताः, चन्दनकलशाः-माङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि 'चंदणघडसुकय. तोरण पडिदुवारदेसभागा' चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, चन्दनघटैः-चन्दनकलशैः सुकृतानि सुसम्पादितानि यानि तोरणानि तानि चन्दनघट सुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृतितोरणप्रतिद्वारदेशभागानि, 'आसत्तोसत्तविउलवट्टवग्धारिय मल्लदामकलावा' आसक्तोत्सतविपुलवृत्तव्याघारितमाल्यदामकलापानि-आ-अवाङ् अधो भूभौ सक्तः-आसक्तः-भूमौ संलग्न इत्यर्थः, ऊर्ध्व सक्तः-उत्सक्तः, उल्लोचतले उपरि संबद्ध इत्यर्थः, विपुलः -प्रचुरः-विस्तीर्णों वा वृत्तः-वर्तुलः, व्याधारित:-प्रलम्बितो माल्यदामकलापःपुष्पमालासमुदायो येषु तानि आसक्तोत्सतविपुलवृत्तव्याघारितमाल्यदामकलापानि, तथा-पंचवन्नसरससुरभिमुक्क पुप्फपुंजोवयारकलिया' पञ्चवर्णसरससुरभिंमुक्त पुष्पपुञ्जोपचारकलितानि, पञ्चवर्णेन-सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजनेन कलितानि-पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितानि, तथा-'कालागुरपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंधुझ्याभिरामा' कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि, कालागुरुः अगरेतिलोके प्रसिद्धो गन्धद्रव्यविशेषः, प्रवरः-श्रेष्ठः कुन्दुरुष्कः-चीडा, तुरुष्कम्-सिल्हकम् एतेषां धूपस्य मघमघायमानेन गन्धेन उद्धृतेन इतस्ततो विप्रसृतेन अभिरामाणिकमनीयानि इति कालागुरुप्रवरकुन्दुरुष्क तुरुष्कमघमघायमानगन्धोद्धताभिरामाणि, एवम्-'सुगंधवरगंधिया' सुगन्धवरगन्धितानि शोभनो गन्धो येषां ते मुगन्धास्ते च ते वरगन्धाश्च श्रेष्ठगन्धाः-वासा इति सुगन्धवरगन्धा स्तेषां गन्धोऽस्ति एषु चर्चित मंगलकलश सजाए हुए रहते हैं तथा चन्दन-कलशों के सुन्दर तोरण बने हुए हैं। उनमें ऊपरी छत भाग से ठेठ नीचे तक विस्तीर्ण एवं गोलाकार पुष्पमालाओं के समूह से सुशोभित होते हैं। पांच रंगों के ताजे और सुगंधित बिखरे हुए पुष्पों के उपचार से युक्त हैं । काले अगर, श्रेष्ठ चीडा, लोबान एवं धूप की महकती हुई गंध के समूह से वे अतिशय रमणीय प्रतीत होते हैं। उत्तम सुगंध से सुगंછે. તેમાં ચન્દન ચર્ચિત મંગળ કળશ તૈયાર કરેલા હોય છે. તથા ચન્દન કલશેના સુન્દર તેરણ બનેલાં હોય છે. તેમાં ઉપરની છતથી તે સળીયા સુધી વિસ્તીર્ણ તેમજ ગોળાકાર બનેલ હોય છે અને પુષ્પમાળાઓના સમૂહથી સુશોભિત હોય છે. પાંચ રંગોને તાજા અને વિખરાયેલા સુગંધી પુષ્પના ઉપચારથી યુક્ત છે. કાલાગરૂ, લેબાન તેમજ સુગંધિત ગંધ સમૂહથી તે અતિશય રમણીય દેખાય છે. ઉત્તમ સુગંધથી સુગંધિત છે. તેથી સુગધની શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy