SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ર प्रज्ञापनासूत्रे स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'उववारणं लोयस्स असंखेज्जइभागे' - उपपातेन - उपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, लोकस्य असंख्येयभागे - असंख्येयतमे भागे पर्याप्तापर्याप्तकपञ्चेन्द्रियतिर्यग्योनिका वर्तन्ते, पर्याप्तनिश्रया अपर्याप्तानां समुत्पादात्, पर्याप्तानाञ्च पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्यादिक्षेत्रवर्तित्वात् 'समुग्धाएणं सव्वलोयस्स असंखेज्जइभागे' - समुद्घातेनसमुद्घातमाश्रित्य - समुद्घातापेक्षया सर्वलोकस्य असंख्येयभागे - असंख्येयतमेभागे पर्याप्त पर्याप्त पञ्चेन्द्रियतिर्यग्योनिका वर्तन्ते, प्रगुक्तयुक्तेः, 'सहाणेणं सव्वलोयस्स असंखेज्जइ भागे ' - स्वस्थानेन - स्वस्थानमधिकृत्य स्वस्थानापेक्षयेत्यर्थः, सर्वलोकस्य असंख्येयभागे - असंख्येयतमे भागे इत्यर्थः, पर्याप्तापर्याप्तक पञ्चेन्द्रियतिर्यग्योनिका वर्तन्ते इत्याशयः ।। सू० १५ ॥ मूलम् - कहि णं भंते! मणुस्साणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! अंतोमणुस्सखेत्ते पणयालीसाए जोयणसहस्से अड्डाइज्जेसु दीवसमुद्देसु, पन्नरससु, कम्मभूमिसु तीसाए अकम्मभूमिसु, छप्पन्नाए अंतरदीवेसु, एत्थ णं मणुस्साणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स पंचेन्द्रिय तिर्थचों के स्वस्थान कहे गए हैं । ये स्वस्थान उपपात की अपेक्षा से लोक के असंख्यातवें भाग में हैं, अर्थात् पर्याप्त और अपर्याप्त पंचेन्द्रिय तिर्यचों के स्थान हैं क्यों कि पर्याप्त जीवों के आश्रय से अपर्याप्तों की उत्पत्ति होती है और पर्याप्त पंचेन्द्रिय तिर्यच मनुष्य क्षेत्रवर्त्ती होते हैं । समुद्घात की अपेक्षा सर्व लोक के असंख्यातवें भाग में पूर्वोक्त युक्ति के अनुसार होते हैं और स्वस्थान की अपेक्षा सर्वलोक के असंख्यातवें भाग में पर्याप्त एवं अपर्याप्त पंचेन्द्रिय तिर्येच पाये जाते हैं ॥१५॥ બધાં પૂર્વોક્ત સ્થાનમાં પર્યાપ્ત અને અપર્યાપ્ત પ ંચેન્દ્રિય તિય ચાના સ્વસ્થાન કહેલાં છે. તેઓ સ્વસ્થાનની અને ઉપપાતની અપેક્ષાએ લોકના અસ ́ખ્યાતમા ભાગમાં છે અર્થાત્ પર્યાપ્ત અને અપર્યાપ્ત પચેન્દ્રિય તિય ચાના સ્થાન છે, કેમકે પર્યાપ્ત જીવાના આશ્રયથી અપર્યાપ્તાની ઉત્પત્તિ થાય છે. અને પર્યાપ્ત પંચેન્દ્રિય તિય ચ મનુષ્ય ક્ષેત્રવતી હાય છે. સમુદ્ધાતની અપેક્ષાએ સ લોકના અસંખ્યાતમા ભાગમાં પૂર્વાંકત યુતિના અનુસાર હાય છે અને સ્વસ્થાનની અપેક્ષાએ સ` લોકના અસખ્યાતમા ભાગમાં પર્યાપ્ત તેમજ અપયાઁપ્ત પંચેન્દ્રિય તિય ચ મળી આવે છે, । ૧૫ । શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy