SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे त्रिपञ्चाशद्योजन सहस्राणि अवगाह्य, अधोऽपि सार्धत्रिपञ्चाशदयोजन सहस्राणि वर्जयित्वा मध्ये त्रिg योजनसहस्रेषु, अत्र खलु तमस्तमापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां पञ्चदिक्षु पञ्च अनुत्तरा महातिमहालया महानिरयाः प्रज्ञप्ताः, तद्यथा - काल: १, महाकाल: २, रौरवः ३, महारौरवः ४, अप्रतिष्ठानः ५ । ते खलु नरकाः, अन्तो वृत्ताः, बहिश्चतुरस्राः अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकार तामसाः, व्यपगतग्रहचन्द्रसूर्यनक्षत्र ज्योतिषिकपथाः, मेदवसापूतिपटलरुधिरमांस कर्दम लिप्तानुलेपनतलाः, अशुचिवित्राः परमदुरभिगन्धाः, कर्कशस्पर्शाः, दुरध्यासाः, अशुभाः नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु तमस्तमापृथिवी नैरयिकाणां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहब स्तमस्तमापृथिवीनैरयिकाः परिवसन्ति - कालाः, कालावभासाः, गम्भीर लोमहर्षाः, भीमाः, उत्त्रासनकाः, परमकृष्णाः वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! | ते खलु नित्यं भीताः, नित्यं त्रस्ताः नित्यं त्रासिता, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥ " टीका - अथ पर्याप्तापर्याप्त कतमस्तमापृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति - 'कहि णं भंते ! तमतमापुढवीनेरइयाणं' - हे भदन्त ! कुत्र जोयणसहस्साइं वज्जित्ता) नीचे भी साढे बावन हजार योजन छोडकर (मज्झे तिसु जोयणसहस्सेसु) बीच में तीन हजार योजनों में (एत्थ i) यहाँ ( तमतमापुढवीने रइयाणं पज्जत्तापज्जत्तगाणं) तमस्तमः प्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के (पंचदिसि) पांच दिशाओं में (पंचअणुतरा) पांच अनुत्तर (महइमहालया ) बहुत बडे (महानिरया) महानरक (पण्णत्ता) कहे हैं (नं जहा) वे इस प्रकार (काले) काल ( महाकाले ) महाकाल (रोरुए) रौरव ( महारोरुए) महारौरव ( अपइट्ठाणे) अप्रतिष्ठान शेष पूर्ववत् । ६५४ तभ (हे अद्धतेवनं जोयणसहस्साइं वज्जित्ता) नीथेना यए। સાડાબાવન उत्तर योजनने छोडीने (मज्झे तिसु जोयणसहस्से सु) वयसा त्रयु डलर योननामां (एत्थगं) सड्डयां ( तमतमा पुढवी नेरइयाणं पज्जत्तापज्जत्तगाण) स्तभा पृथ्वीना पर्याप्त भने अपर्याप्त नारना (पंचदिसि ) पांय दिशाओोमां (पंचअणुत्त) अनुत्तर (महइमहालया ) धणा भोटा (महा निरया) भडान२४ (पण्णत्ता) उडेवामा सान्या छे (तं जहा ) ते या प्रमाणे छे. (काले) प्राण (HEAÒ) HGKIN (Î6g) đea (¤gòcg) ugiâlea (37935101) 24ul108114 ખાકીનું કથન પૂર્વવત સમજવું શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy