SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ६१६ प्रज्ञापनास्त्रे वक्ष्यते च 'नवरं छतमीसृणं काउअगणिवन्नाभा न भवति' इति तथा 'कक्खडफासा' - कर्कश स्पर्शाः कर्कशः - अतीव दुःसहः सोढुमशक्यः, असिपत्रधारायाsa स्पर्शो येषु ते कर्कशस्पर्शाः अत एवाह 'दुरहियासा' दुरध्यासाः, दुःखेनाध्यास्यन्ते - सह्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः, 'अमुभा' - अशुभाः दर्शनेन अमनोरमाः 'नरगा' - ' नरका: भवन्ति, तथा - 'अशुभाः - गन्धरसस्पर्शशब्दैरतीवासातरूपाः 'नरगेसु वेयणाओ' - नरकेषु वेदना भवन्ति, 'एत्थ णं' - अत्र खलु - उपर्युतस्थलेषु 'नेरइयाणं' - नैरयिकाणाम् 'पज्जत्तापण्णत्तगाणं' - पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' - स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति मया - महावीरेण, अन्यैस्तीर्थकृद्भिश्च, 'उववारणं लोयस्स असंखेज्जइभागे' - उपपातेनउपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, लोकस्य असंख्येयभागे - असंख्येयतमे भागे 'समुग्धारण लोस्स असंखेज्जइभागे' - समुद्घातेन समुद्घातापेक्षया लोकस्य असंख्येय भागे असंख्येयतमे भागे, 'सहाणेणं लोयस्स असंखेज्जइ भागे'- स्वस्थानेन - स्वस्थानापेक्षया लोकस्यासंख्येयभागे - असंख्येयतमे भागे पर्याप्तापर्याप्तका छठी और सातवीं पृथ्वी के सिवाय अन्य पृथ्वियों के विषय में समझना चाहिए । आगे कहेंगे कि छठी और सातवीं पृथ्वी के नारकावास कपोताग्नि के वर्ण जैसे नहीं होते । उनका स्पर्श तलवार की धार के समान अतीव कर्कश और दुस्सह होता है इसी कारण उन्हें 'दुरध्यास' अर्थात् दुस्सह कहां है । वे नरक अशुभ होते हैं और नरक की वेदनाएं भी गंध, रस, स्पर्श तथा शब्द से अत्यन्त अशुभ असाता रूप होती हैं । इन स्थानों में पर्याप्त और अपर्याप्त नारकों के स्वस्थान कहे गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक કથન છઠ્ઠી અને સાતમી પૃથ્વીની સિવાય અન્ય પૃથ્વીયાના વિષયમાં સમજવાનુ છે. આગળ કહેશે કે છઠ્ઠી અને સાતમી પૃથ્વીમાં નરકાવાસ કપોતાગ્નિ ના જેવા હાતા નથી. તેમના સ્પર્શી તલવારની ધારના જેવા અતીવ તીક્ષ્ણ અને દુઃસહ હાય છે. તે કારણે તેમને દુરથ્યાસ અર્થાત્ દુઃસહ કહ્યા છે. એ નરક અશુભ હાય છે અને નરકની વેદનાએ પણ ગંધ, રસ, સ્પર્શી તથા શબ્દથી અત્યન્ત અશુભ અસુખ રૂપ હોય છે. આ સ્થાનેામાં પર્યાપ્ત અને અપર્યાપ્ત નારકેાના સ્વસ્થાન કહેવાયેલાં છે. - ઉપપાતની અપેક્ષાએ લાકના અસ ંખ્યાતમા ભાગમાં સમુદ્ઘાતની અપેક્ષાએ લાકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ લેાકના અસ ખ્યાતમા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy