SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ __ प्रज्ञापनासूत्रे वेदनाः, अत्र खलु नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, अत्र खलु बहवो नैरयिकाः परिवसन्ति-कालाः कालावभासाः गम्भीरलोमहर्षाः भीमाः उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! ते खलु तत्र नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमासुखसंवद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥२०७॥ टीका-अथ पर्याप्तापर्याप्तनैरयिकाणां स्थानादिकं प्ररूपयितुमाह- 'कहिणं भंते ! नेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता' हे भदन्त ! कुत्र खलु-कस्मिन् __(उववाएणं लोयस्स असंखेजहभागे) उपपात की अपेक्षा लोक के असंख्यातवे भाग में (समुग्घाएणं लोयस्स असंखेजइभागे) समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में (सहाणेणं लोयस्स असंखेज्जइभागे) स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में (एत्थ णं बहवे नेरइया परिवसंति) यहां बहुत-से नैरयिक निवास करते हैं (काला) काले (कालोभासा) काली आभा वाले (गंभीरलोमहरिसा) अत्यंत रोमांचकारी (भीमा) भयानक (उत्तासणगा) त्रासजनक (परमकण्हा वन्नेणं पण्णत्ता) अतीव कृष्ण वर्ण वाले कहे हैं (समणाउसो) हे आयुष्मन् श्रमण ! (ते णं तत्थ णिच्चं भीया) वे वहां नित्य भयभीत रहते हैं (निच्चं तत्था) नित्य त्रास युक्त हैं (निच्चं तसिया) नित्य त्रास पहुंचाए हुए (निच्चं उव्विग्गा) नित्य घबराए हुए (निच्चं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा) नित्य अत्यन्त अशुभ नरक के भय का अनुभव करते हुए (विहरति) रहते हैं ॥७॥ (उववाएणं लोयस्स असंखेज्जइभागे) S५पातनी २५पेक्षा सोना मसच्या तभा लामा (समुग्घाएणं लोयरस असंखेज्जइभागे) समुद्धातनी अपेक्षा सोना मस-यातमा लामा (सदाणेणं लोयस्स असंखेज्जइभागे) स्वस्थाननी अपेक्षा सोना मसयातमा लामा (एत्थणं बहवे नेरइया परिवसति) महि ॥ अधा नयि४ निवास ४२ छ (काला) ४ (कालोभासा) sil मालाव (गंभीरलोमहरिसा) मत्यत रोमांयारी (भीमा) अयान (उत्तासणगा) शासन (परमकण्हा वन्नेणं पण्णत्ता) मती ४० वर्ष पाणi (समणाउसो) मायुमन श्रमणे। (तेणं तत्थ णिच्च भीया) तसा त्या नित्य भयमीत २ छ (निच्चं तत्था) नित्य त्रास युत छ (निच्चं तसिया) ४२।२५ त्रास माता सेवा (निच्चं उव्विग्गा) नित्य समाया (निच्चं परममसुहसंबद्ध णरगभयं पच्चणुभवमाणा) नित्य मत्यन्त पशुस १२४॥ मयने। मनुम१ ४२री २९सा (विहरंति) २९ छ ॥७॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy