SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद२ सू.४ बादरवायुकायिकानां स्थानानि ५८७ भागेषु । कुत्र खलु भदन्त ! अपर्याप्तवादरवायुकायिकानां स्थानानि प्रज्ञप्तानि ? गौतम ! यत्रैव बादवायुकायिकानां पर्याप्तकानां स्थानानि तत्रैव बादरवायुकायि. कानाम् अपर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन सर्वलोके, समुद्घातेन सर्वलोके, स्वस्थानेन लोकस्यासंख्येयेषु भागेषु । कुत्र खलु भदन्त ! सूक्ष्मवायुकायिकानां पर्याप्तकानाम् अपर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! सूक्ष्मवायुकायिका ये पर्याप्ताः, ये च अपर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापन्नाः प्रज्ञप्ताः श्रमणायुष्मन् ! ॥सू०४॥ ___ (कहि णं भंते ! अपज्जत्तवायरवाउकाइयाणं ठाणा पण्णत्ता ?) भगवन् ! अपर्याप्त बादर वायुकायिकों के स्थान कहां कहे हैं ? (गोयमा ! जत्थेव बायरवाउकाइयाणं पज्जत्तगाणे ठाणा) गौतम ! जहां बाद वायुकायिक पर्याप्तों के स्थान हैं (तत्थेव बायरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता) वहीं बादर वायुकायिक अपर्याप्तों के स्थान कहे हैं। (उववाएणं सवलोए) उपपात की अपेक्षा सर्वलोक में हैं समु ग्याएणं सवलोए) समुद्घात की अपेक्षा सर्वलोक में हैं (सहाणेणं लोयस्स असंखेज्जेसु भागेसु) स्वस्थान को अपेक्षा लोक के असंख्यात भागों में हैं। ___(कहि णं भंते ! सुहुमबाउकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! सूक्ष्मवायुकायिक पर्याप्तों और अपर्याप्तों के स्थान कहां हैं ? (गोयमा ! सुहुमवाउकाइया जे पज्जत्तगा जे य (कहि ण भंते ! अपज्जत्त बायर वाउ काइयाणं ठाणा पण्णत्ता ?) सावन अपर्याप्त मा४२ वायुविना स्थान या छ ? (गोयमा ! जत्थेव बायरवाउ काइयाणं पज्जत्ताणं ठाणा) गौतम ! यो माह२ वायुयि४ पर्याप्तीना स्थान छ (तत्थेव बायर वाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता) त्या मा२ वायु કાયિક અપર્યાપ્તકના સ્થાન કહ્યાં છે (उववाएण सब्बलोए) 3५तनी अपेक्षा स भ (समुग्धारण सव्वलोए) समुद्धातनी अपेक्षा सर्वसामा छ (सद्राणेणं लोयस्स असंखेज्जे सु भागेसु) २१स्थाननी अपेक्षा न मसात मागमा छ. (कहि ण भंते ! सुहुम वाउकाइयाण पज्जत्तगाणं अपज्जत्त गाणं ठाणा पण्णत्ता) હે ભગવન પર્યાપ્તક અને અપર્યાપ્તક સૂફમવાયુકાયિકના સ્થાન કયાં કહ્યાં છે? (गोयमा ! सुहुमवाउकाइया जे पज्जत्ता जे य अपज्जत्तगा ते सव्वे) 3 गौतम ! सक्ष्भवायु४ाय यात भने १ सयात छ, तसा मया (एगविहा) એક પ્રકારના છે ઈત્યાદિ પૂર્વવત્ છે ૪ ૫ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy