SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५७४ प्रज्ञापनास्त्रे रतेजस्कायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे। समुद्घातेन लोकस्यासंख्येयभागे। स्वस्थानेन लोकस्यासंख्येयभागे। कुत्र खलु भदन्त ! बादरतेजस्कायिकानाम् अपर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! यत्रैव बादरतेजस्कायिकानां पर्याप्तकानां स्थानानि तत्रैव बादरतेजस्कायिकानाम् अपर्याप्तकानां स्थानानि प्रज्ञप्तानि, उपपातेन लोकस्य द्वयोः ऊर्ध्वकपाटयोः तिर्यग्लोकतत्स्थे च । समुदघातेन सर्वलोके । स्वस्थानेन लोकस्यासंख्येयभागे । कुत्रकर्मभूमियों में (वाघायं पडुच्च) व्याघात की अपेक्षा से (पंचसु महाविदेहेसु) पांच महाविदेहों में (एत्थणं) इनमें (बायतेउकाइयाणं पज्ज. त्तगाणं ठाणा पण्णत्ता) बादर तेजस्कायिक पर्याप्त जीवों के स्थान हैं। (उववाएणं लोगस्स असंखेज्जइभागे) उपपात की अपेक्षा लोक के असंख्यातवें भाग में (समुग्घाएणं लोगस्स असंखेज्जइभागे) समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में (सहाणेणं लोयस्स असंखेज्जइभागे) स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में। (कहि णं भंते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ?) हे भगवन् ! बादर तेजस्कायिक अपर्याप्त जीवों के स्थान कहां हैं ?) (गोयमा ! जत्थेव बायरतेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता) हे गौतम ! जहां बादर तेजस्कायिकपर्याप्तकों के स्थान हैं (तत्थेव बायर तेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता) वहीं बादर तेजस्कायिक अपर्याप्त जीवों के स्थान हैं (उववाएणं लोयस्स दोसु उडकवाडेसु) उपपात से लोक दो ऊर्ध्वकपाटों में (तिरियलोयतट्टे य) तिर्छ लोक रूप (पन्नरससु कम्मभूमिसु) ५४२ ४म भूभियोमा (वाघायं पडुच्च) व्याधातनी २५. क्षा (पंचसु महाविदेहेसु) पांच मा विमा (एत्थण) तेसोमा (बायर तेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता) मारते१२४ायि४ पर्यास्त सोना स्थान छ. (उववाएणं लोगस्स असंखेज्जइ भागे) ५५ातनी अपेक्षाये ४ना अस ध्यातमा लामा (समुग्घाएणं लोगस्स असंखेज्जइ भागे) समुद्धातनी अपेक्षासे सोना मसण्यातमा लामा (सटाणेणं लोयस्स असंखेज्जइभागे) स्वस्थाननी अपेक्षा खाना २मयातमा भागमा छ. (कहि णं भंते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता) मा४२ ते४२४यि: अपर्याप्त छ्वाना स्थान ४या छ ? (गोयमा ! जत्थेव बायर तेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता) હે ગૌતમ! જ્યાં બાદર તેજસ્કાયિક પર્યાપ્તકેના સ્થાન છે. (तत्थेव वायर तेउकाइयाणं अपज्जतगाणं ठाणा पण्णत्ता) त्यir ४२ ४४यि २५५र्यात योना स्थान छ (उववाएणं लोयस्स दोसु उड्ढकवाडेसु) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy