SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ४१ समेददेवस्वरूपनिरूपणम् ५४९ कतिविघा इत्यर्थः, अनुत्तरौपपातिकाः प्रज्ञप्ताः ? भगवानाह - 'अणुत्तरोववाइया ' पंचविद्या पण्णत्ता' - अनुत्तरौपपातिकाः, पञ्चविधः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा 'विजया, वैजयंता' जयंता, अपराजिया, सव्वसिद्धा' - विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता ४, सर्वार्थसिद्धाय ५, ' ते समासओ' दुविधा पण्णत्ता' - अनुत्तरोपपातिकाः देवाः समासतः - संक्षेपेण द्विविधाः प्रज्ञप्ताः 'तं जहा'- तद्यथा 'पज्जत्तगा य, अपज्जत्तगा य' - पर्याप्तकाश्च, अपर्याप्तकाश्च । तानुपसंहरन्नाह - 'सेतं अणुत्तरोववाइया' ते एते - उपर्युक्ताः, पञ्चविधाः अनुत्तरीपणातिकाः प्रज्ञप्ताः, 'से तं कप्पाईया' ते एते- पूर्वोक्ताः कल्पातीताः प्रज्ञप्ताः, 'से तं माणिआ' - ते एते पूर्वोक्ताः वैमानिकाः प्रज्ञप्ताः, 'से तं देवा'- ते एते - पूर्वोक्ता देवाः प्रज्ञप्ताः, 'से तं पंचिंदिया' ते एते पूर्वोक्ताः पञ्चेन्द्रियाः प्रज्ञताः, 'से चं संसारसमावन्नजीवपन्नवणा-सा एपा-पूर्वोक्ता, संसारसमापन्नजीव प्रज्ञापना, प्रज्ञप्ता, 'से तं जीवपन्नवणा' सा एषा - पूर्वोक्ताः, जीवप्रज्ञापना प्रज्ञप्ता, - - ने उत्तर दिया- पांच प्रकार के हैं। वे इस प्रकार हैं - ( १ ) विजय ( २ ) वैजयन्त (३) जयन्त (४) अपराजित और (५) सर्वार्थसिद्ध । सर्वोच्च एवं सर्वश्रेष्ठ होने के कारण ये विमान अनुत्तर कहलाते हैं और उन में जन्म लेने वाले देव अनुतरौपपातिक कहे जाते हैं । अनुतरौपपातिक देव संक्षेप से दो प्रकार के हैं-पर्याप्तक और अपर्याप्तक । यह कल्पातीत देव हुए। वैमानिकों की प्ररूपणा हुई । देवों की भी प्ररूपणा पूरी हुई, पंचेन्द्रियों की प्ररूपणा पूर्ण हुई, संसारसमापन्नजीवों પ્રશ્ન છે કે અનુત્તરોપપાતિક દેવ શુ છે ? અર્થાત્ કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપ્યા-પાંચ પ્રકારના છે. તેએ આ પ્રકારે છે (૧) विनय (२) वैश्यन्त (3) न्यन्त (४) अयलत भने (4) सर्वार्थ सिद्ध સર્વોચ્ય તેમજ સર્વાં શ્રેષ્ડ હાવાને કારણે તેઓના વમાન અનુત્તર કહેવાય છે. અને તેમાં ઉત્પન્ન થનારા દેવ અનુત્તરૌપપાતિક કહેવાય છે. અનુત્તરૌપપાતિક દેવ સક્ષેપથી બે પ્રકારના છે. અપર્યાપ્તક અને પર્યાપ્તક આ પાતીત દેવ થયા. વૈમાનિકાની પ્રરૂપણા થઇ. દેવેાની પ્રરૂપણા થઈ પંચેન્દ્રિયાની પ્રરૂપણા પુરી થઇ. સંસર સમાપન્ન જીવની પ્રરૂપણા પુરી થઈ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy